________________
६१२ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [वगडाप्रकृते सूत्रम् १०
दिट्ठा अवाउडा हं, भयलज्जा थद्ध होज खित्ता वा ।
पडिगमणादी व करे, निच्छक्काओ व आउभया ।। २२५६ ॥ काचित् संयती विचारभूमौ प्राप्ता संयतमागच्छन्तं दृष्ट्वा चिन्तयेत्-अहो ! अहं ज्येष्ठायेणापावृता दृष्टा, ततः सा भयेन लज्जया वा स्तब्धा क्षिप्तचित्ता वा भवेत् । यद्वा काश्चिदपावृता दृष्टाः सत्यः 'कथममीषां मुरतः स्थास्यामः ?' इति कृत्वा प्रतिगमनादीनि कुर्युः । अथया 'दृष्टं यद् द्रष्टव्यम्' इत्यभिसन्धाय 'निच्छकाः' निर्लज्जाः काश्चिद् भवेयुः । ततश्चात्मसमुस्थास्तदुभयसमुत्थाश्च दोषा भवन्ति ॥ २२५६ ॥ यदि वा
तासिं कक्खंतर-गुज्झदेस-कुच-उद-ऊरुमादीए ।
निग्गहियइंदियस्स वि, द8 मोहो समुज्जलति ॥ २२५७ ॥ 10 तासां' संयतीनां कक्षान्तर-गुह्यदेश-कुचोदरोरुप्रभृतीन् अवयवान् दृष्ट्वा निगृहीतेन्द्रियस्यापि मोहः समुज्ज्वलति "किं पुनरितरस्य ? इति ॥ २२५७ ॥ ततश्वामी दश कामवेगा उत्पद्यन्ते
चिंता य १ दडुमिच्छइ २, दीहं नीससइ ३ तह जरो ४ दाहो ५ ।
भत्तअरोयग ६ मुच्छा ७, उम्मत्ता ८ न याणई ९ मरणं १०॥२२५८॥ 18 'चिन्ता नाम' शोचन्नास्ते १ द्रष्टुमिच्छति २ दीर्घ निःश्वसिति ३ तथा ज्वरो ४ दाहः ५
भक्तस्यारोचकः-अरुचिः ६ मूर्छा ७ उन्मत्तः सञ्जायते ८ न जानाति किश्चिदपि ९ मरणमुपजायते १० ॥ २२५८ ॥ एनामे नियुक्तिगाथां विवृणोति
पढमे सोयइ वेगे, दटुं तं इच्छई विइयवेगे। नीससइ तइयवेगे, आरुहइ जरो चउत्थम्मि ॥ २२५९॥ डज्झइ पंचमवेगे, छटे भत्तं न रोयए वेगे । सत्तमगम्मि य मुच्छा, अट्ठमए होइ उम्मत्तो ॥ २२६० ।। नवमें न याणइ किंची, दसमे पाणेहिँ मुच्चई मणूसो ।
एएसिं पच्छित्तं, वोच्छामि अहाणुपुबीए ॥ २२६१ ॥ प्रथमे शोचति वेगे-हा ! कथं तया सह सम्पत्तिर्भविष्यति ? इति विचिन्तयतीत्यर्थः १। 25 द्रष्टुं तां पूर्वदृष्टां पुनरपीच्छति द्वितीयवेगे २ । निःश्वसिति तृतीयवेगे दीर्घान्निःश्वासान्
मुञ्चति ३ । आरोहति ज्वरश्चतुर्थे ४ । दह्यतेऽङ्ग पञ्चमवेगे ५ । षष्ठे भक्तं न रोचते वेगे ६ । सप्तमे वेगे मूर्छा ७ । अष्टमे उन्मत्तो भवति ८ । नवमे न जानाति किञ्चिदपि, निश्चेष्टो
१°द्वा 'दृष्टा तावदहमेतैरपावृता, अतः कथममीषां पुरतः स्थास्यामि ?' इति विचिन्त्य प्रतिगमनादीनि कुर्यात् । अथ° भा० । “अहवा एएहिं अहं अपाउडा दिट्टा किध एतेसिं पुरओ ठाइस्सामि? पडिगमणाईणि करेजा" इति विशेषचूर्णी ॥
२ का' निर्लजा भवेत । ततभा०॥३०पवमा कां०॥ ४ एतदन्तर्गतः पाटः भा० मो० ले० नास्ति ॥५चिंताइ १द त. डे. कां. ता. चौँ विशेषचूर्णौ च । चिंतेइ १ द° भा०॥ ६ चिन्तया शोच कां । चिन्तयति १ द्रष्ट भा०॥ ७°व गा° मो० ले० विना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org