________________
भाष्यगाथाः २२४८-५५ ]
प्रथम उद्देशः ।
अहवण उच्चावे, कर-विटय - पीढगादिसुं काउं । ताई वा वि मोतुं, रहियं विट्ठो पुण निसिजं ॥ २२५२ ॥
अथवा यदि संयता नीचैः प्रदेशे स्थिताः संयत्यस्तूचे ततः शिरः शरीरं वा 'उच्चयित्वा ' उच्चैःकृत्य यन्निरीक्षते, यद्वा करे - हस्ते विण्टिकायां पीठकादिषु वा शीर्षं कृत्वा यन्निरीक्षते तद् रहितम् ; अथवा यतयः उच्चे स्थिता यतिन्यस्तु नीचे ततः करादिषु पूर्वन्यस्ते शिरसि अत्यु- 5 चत्वादनवलोकमानो यत् 'तानि' कर - विण्टिकादीनि ' प्रमुच्य' उत्सार्य पश्यति तद् रहितम् । एतत् त्वग्वर्त्तनं कुर्वतो रहितमुक्तम् । “बिट्टो पुण निसिज्जं" ति - उपविष्टः पुनर्निषद्यां मुक्त्वा यत् पश्यति तद् रहितम् । द्विपरीतं त्रिष्वपि स्थानेष्वरहितं द्रष्टव्यम् ॥२२५२॥ दिसंबंधो वा, दोह वि रहियं तु अन्नतरगत्ते । अप्पो दोसो रहिए, गुरुकतरो उभयसंबंधे ।। २२५३ ॥
अथवा 'द्वयोरपि' संयत- संयत्योयों दृष्टेः दृष्टेश्च सम्बन्धस्तदरहितम् । रहितं पुनरन्यतरगात्रे निरीक्षणम् । अत्र चाल्पतरो दोषः 'रहिते' एकतरदृष्टिसम्बन्धे, अरहिते तूभयदृष्टि सम्बन्धे गुरुतरो दोषः || २२५३ ।। अत्र प्रायश्चित्तमाह
६४१
दोहिं वि अरहिय रहिए, एक्केक सकामए पकामे य ।
गुरुगा दोहि विलहुगा, लहु गुरुग तवेण दोहिं पि ।। २२५४ ॥
द्वाभ्यार्मेपि नयनाभ्यां निरीक्षणमित्यादिकं यदनेकविधमरहितं भणितं ( गा० २२४९ आदि) तत्र सकामे चत्वारो गुरवः 'द्वाभ्यामपि' तपः - कालाभ्यां लघवः, तत्रैव प्रकामे चत्वारो गुरवः तपोलघुकाः । रहिते तु सकामे चतुर्गुरुकाः तपसा गुरवः, तत्रैव प्रकामे चतुर्गुरवो द्वाभ्यामपि गुरवः । यत्तु दृष्टिसम्बन्धरूपमरहितम् अन्यतरगात्रनिरीक्षणरूपं तु रहितं व्याख्यातं तत्रैवं प्रायश्चित्तयोजना–रहिते सकामे चतुर्गुरु उभयलघुकम्, प्रकामे चतुर्गुरु कालगुरुकम्, 20 अरहिते सकामे चतुर्गुरु तपोगुरुकम्, अरहिते प्रकामे चतुर्गुरु उभयगुरुकम् || २२५४ ॥ एकेका पयाओ, साहीमाईसु ठायमाणाणं ।
निकारणद्वियाणं, सव्वत्थ वि अविहिए दोसा ।। २२५५ ॥
१-२
एतदन्तर्गतः पाठः भा० नास्ति ॥
३ एतस्या गाथायाः प्राग् विशेषचूर्णो - "दोहि वि अरहिय रहिए." इति २२५४ गाथासमाना गाथा अधिका वर्त्तते । अत्र विशेषचूर्णिरेवम् — “ दोहि वि अरहिय० गाहा । दोहिं पादेहिं भूमीए ठिएहिं सकामं णिरिक्खइ : दोहि वि लहुयं, अह पकामं निरिक्खइ :: कालगुरू तवलहु । दोहिं पाएहिं भूमीरहिओ अग्गपादेहिं टाइऊण वेंटियादी वा विलग्गिऊण सकामं णिरिक्खइ :: तवगुरू काललडु, पकामं णिरिक्खs :: दोहि वि गुरुं ।” इति ॥
४ मपि यदरहितं तत्र भा० ॥ ५णे स्थितानां कार° भा० ॥
For Private & Personal Use Only
10
अरहित-रहित-सकाम-प्रकामनिरीक्षणानामेकैकस्मात् पदात् साहिकायाम् आदिशब्दात् सप्रतिमुखद्वारेषु पुरतो वा मार्गतो वा उच्च वा नीचे वा सर्वत्रापि निष्कारणे" तिष्ठतां कारणे वा 25 'अविधिना' अयतनया स्थितानाममी दोषा भवेयुः ।। २२५५ ॥
Jain Education International
15
www.jainelibrary.org