________________
भाष्यगाथाः २२३९-४७] प्रथम उद्देशः । गतं द्वाराणि वा सप्रतिमुखानीति द्वारम् । अथ पार्श्वतो वा मार्गतो वेति द्वारं भावयति
एमेव य एकतरे, ठियाण पासम्मि मग्गओ वा वि ।
वइअंतर एगनिवेसणे य दोसा उ पुव्वुत्ता ॥ २२४४॥ एवमेव संयतीप्रतिश्रयस्यैकतरस्मिन् पार्थे 'मार्गतो वा' पृष्ठतो वृत्यन्तरे एकस्मिन् निवेशने वा स्थितानां दोषाः 'पूर्वोक्ताः एव' आलाप-संलापादयो मन्तव्याः ॥ २२४४ ॥ अथोच्च-नीचद्वारं भावयति
उच्चे नीए व ठिआ, दगुण परोप्परं दुवग्गा वि ।
संका व सईकरणं, चरित्तभासुंडणा चयई ॥ २२४५॥ उच्चे नीचे वा स्थाने स्थितौ 'द्वावपि वर्गो' साधु-साध्वीलक्षणौ भवेताम् , तंत्र साधुः साध्वी वा परस्परं दृष्ट्वा 'किमेप [ एषा वा ] मामभिधारयति ?' इति शङ्कां वा कुर्यात् , स्मृतिकरणं 10 वा भुक्तभोगिनाम् , चारित्रस्य वा भ्रंशना ब्रह्मव्रतविराधनया भवेत् , “चयइ" त्ति सर्वथैव वा संयमं त्यजति, अवधावनं कुर्यादित्यर्थः ॥ २२४५ ॥ इदमेवोच्च-नीचपदद्वयं व्याचष्टे--
माले सभावओ वा, उच्चम्मि ठिओ निरिक्खई हेढें ।
वेट्ठो व निवन्नो वा, तत्थ इमं होइ पच्छित्तं ॥ २२४६ ॥ कदाचित् ते संयताः ‘माले' द्वितीय भूमिकादौ स्वभावतो वा उच्चे देवकुलादौ स्थिता भवेयुः, 15 संयत्यस्तु तद्विपरीते नीचे, ततोऽसौ तत्रोद्धस्थित उपविष्टो वा 'निपन्नो वा' वग्वर्तित इत्यर्थः यदि संयतीमधस्ताद् निरीक्षते तत्रेदं प्रायश्चित्तं भवति ॥ २२४६ ॥
संतर निरंतरं वा, निरिक्खमाणे सई पकामं वा।
काल-तवेहिँ विसिट्टो, भिन्नो मासो तुयट्टम्मि ॥ २२४७॥ 'सान्तरं नाम' यद् विण्टिकया हस्तादिना वा उच्चो भूत्वा शिरः शरीरं वा उच्चैस्तरं कृत्वा 20 पश्यति । 'निरन्तरं नाम' विण्टिकादिकं विना खभावस्थ एव प्रेक्षते । तत्र त्ववर्तितः सन् निरन्तरं 'सकृद्' एकवारं संयती पश्यति भिन्नमासो द्वाभ्यामपि तपः-कालाभ्यां लघुः । त्वग्वर्तित एव निरन्तरं 'प्रक्रामम्' असकृत् प्रेक्षते भिन्नो मासः कालगुरुस्तपोलघुः । अथ स्वभावस्थः प्रेक्षमाणस्तां न पश्यति ततः 'सान्तरं' विण्टिकामन्यद्वा किञ्चिदुच्छीर्षके कृत्वा सकृत् पश्यति भिन्नो मासस्तपोगुरुः काललघुः । सान्तरमेव प्रक्रामं प्रेक्षते भिन्नो मासो द्वाभ्यामपि तपः- 25 कालाभ्यां गुरुकः । एवं त्वग्वर्त्तनं कुर्वाणस्य भणितम् ॥ २२४७ ॥
__एसेव गुरु निविटे, ट्ठियम्मि मासो लहू उ भिक्खुस्स । १°ष्ठतः स्थितानां वृत्यन्तरे एकस्मिन् वा 'निवेशने' पाटके स्थिता त. डे० का०॥ २ अत्र मो० ले० प्रयोः ग्रन्थानम् ५०० इति वर्तते ॥ ३ तत्र संयती-संयंती पर° भा०॥ ४ाताम् , स्मृ भा० ॥ ५ °ना भवति, "चयइ" ति संयम वा सर्वथैव परित्यजति, अवधावनं संयतः संयती वा कु° भा० ॥ ६ तत्र “ठिओ" [त्ति] ऊस्थितः "बेटोव"त्ति उपविष्टः "निवन्नो व” त्ति निपन्नः-त्वग्व त. डे. कां ॥ ७°यती निरीक्षते मिन्न त० डे० कां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org