________________
मूलतिगिच्छं न कुणह, न हु तण्हा छिजए विणा तोयं ।
अम्हे वि वेयणाओ, खइया एआ न वि पसंतो ॥ २२३९ ॥ 5 मूल चिकित्सां यूयं न कुरुथ, नहि तृष्णा 'तोयम्' उदकं विना छिद्यते, अस्माभिरपि 'एताः ' एवंविधाः क्षपणप्रभृतिका वेदनाः 'खादिताः' असकृदासेविताः परं तथाप्यसौ मोहो न प्रशान्तः ॥ २२३९ ॥
६३८
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ वगडाप्रकृते सूत्रम् १०
मोहो वारितः सन् वामः-प्रतिकूलो वारितवामः ' बलिकतरम्' अतिशयेन मां बाधते ॥२२३८||
संयती प्रतिवक्ति -
मोहग्गहुइनिभाहि ईय वायाहिँ अहियवायाहिं |
10
धंतं पि धिइसमत्था, चलति किमु दुब्बलथिईया || २२४० ॥ मोहाग्नेः ‘आहुतिनिभाभिः’ घृतादिप्रक्षेपकल्पाभिः 'इति' एतादृग्भिर्वाग्भिः अधिकम् - अत्यर्थम् अहिते वा–नरकादौ पातयन्तीति अधिकपाता अहितपाता वा ताभिः एवंविधाभिः "धंतं पि” त्ति अतिशयेनापि ये धृतिसमर्थास्तेऽपि 'चलन्ति' क्षुभ्यन्ति, किं पुनः 'धृतिदुर्बला:' तथाविधमानसावष्टम्भविकलाः ? । एवं संयतीमपि दुर्बलां प्रतीत्येदमेव वक्तव्यम् ॥ २२४० ॥ गतमेका साहिकेति द्वारम् । अथ सप्रतिमुखानि द्वाराणीति द्वारमाहसपडिदुवारें उवस्सएँ, निग्गंीणं न कप्पई वासो ।
दण एकमेकं चरितभासुंडणा सज्जो ।। २२४१ ॥
15
20
'सप्रतिद्वारे' अभिमुखद्वारयुक्ते निर्ग्रन्थीनामुपाश्रये विद्यमाने साधूनां न कल्पते वासः । यदि वसन्ति ततस्तत्राभिमुखद्वारयोरुपाश्रययोः 'एकैकम्' अन्योऽन्यं दृष्ट्वा चारित्रभ्रंशना संयतीसंयतयोः ‘सद्यः' तत्क्षणादेवोपजायते ॥ २२४१ ॥ किञ्च -
धम्मम्मि पवाडा, निंता दहुं परोप्परं दो वि ।
लज्जा विसंति निति य, संका य निरिक्खणे अंहियं ॥ २२४२ ॥ ग्रीष्मकाले “धम्मम्मि" ति विभक्तिव्यत्ययाद् धर्मेणोद्वाध्यमानः संयतः प्रवातार्थं वहिनिर्गच्छति, संयत्यप्येवं निर्गच्छति । ततो द्वावपि परस्परं दृष्ट्वा लज्जया भूयः प्रविशतः, ततः संयतः प्रविष्ट इति कृत्वा संयती भूयोऽपि निर्गच्छति, एवं संयतोऽपि । तत एवं द्वितीयं ॐ तृतीयं वा वारं निर्गच्छतोः प्रविशतोश्च शङ्का भवति – नूनमेष एपा वा मामभिधारयति 1 एकाग्रया च दृष्ट्या निरीक्षणेऽधिकं शङ्का भवेत् ॥ २२४२ ॥ वीसत्थऽवाउडऽन्नोन्नदंसणे होइ लजवोच्छेदो ।
ते चैव तत्थ दोसा, आलाबुल्लाव मादीया || २२४३ ॥ अभिमुखद्वारप्रयुक्त यो रुपाश्रययोः विश्वस्तौ सन्तौ संयती-संयतौ कदाचिदपावृतौ भवतः । तत 30 एवमन्योन्यदर्शने लज्जाया व्यवच्छेदो भवति । ततश्च तत्राला पोल्ला पादयो दोषास्त एव मन्तव्याः ॥
१ “चरित्तभासुंडण त्ति चारित्रभ्रंशना सयो भवति ।" इति चूर्णो विशेषचूर्णो च ॥ २ “अहितं ति सततं” इति चूर्णे ॥ ३ न्यं परस्परं दर्श त० ० का ० ॥
४ प चारित्रविरोधिकथादयो दो
त० डे० कां० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org