________________
६३६ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे वगडाप्रकृते सूत्रम् १० आगन्तुकसंयतीनामुपशमनोपायः पुनरयम्
एगं तासिं खेत्तं, मलेह विइयं असंखडं देह ।
आगंतू इय दोसं, झवंति तिक्खाइ-महुरेहिं ।। २२३० ॥ एकं तावत् 'तासां' वास्तव्यसंयतीनां सत्कं क्षेत्रं 'मलयथ' विनाशयथ, द्वितीयं पुनरसङ्खडं 5 'दत्थ' कुरुथ । आगन्तुका आचार्याः 'इति' एवं 'दोषम्' अधिकरणलक्षणं तीक्ष्ण-मधुरादिभिर्वचनैः "झवंति" त्ति विध्यापयन्ति, उपशमयन्तीति यावत् ॥ २२३० ॥ ततश्च
अवराह तुलेऊणं, पुव्ववरद्धं च गणधरा मिलिया।
बोहित्तुमसागारिएँ, दिति विसोहिं खमावेउं ॥ २२३१ ॥ द्वावपि गणधरौ मिलितावपराधं 'तोलयित्वा' यस्या यावानपराधस्तं परस्परसंवादेन सम्यग् 10 निश्चित्य या पूर्वापराद्धा-पूर्वमपराद्धं यया सा तथा ताम् 'असागारिके' एकान्ते बोधयित्वा ततो द्वितीयां तस्याः पार्थात् क्षमापयतः । क्षमापयित्वा चोभयोरपि यथोचितां 'विशोधि' प्रायश्चित्तं प्रयच्छत इति ।। २२३१ ॥ गतः प्रथमो भङ्गः । अथ द्वितीयं भङ्गं विभावयिषुराह
अभिनिदुवार[ऽभि] निक्खमणपवेसे एगवगडि ते चेव ।
जं इत्थं नाणत्तं, तमहं वोच्छं समासेणं ॥ २२३२ ।। 15 द्वितीयभङ्गो नाम यद् ग्रामादिकम् अभिनिद्वारम्-अनेकद्वारम् अत एवाभिनिष्क्रमण-प्रवेशं
परमेकवगडं तत्र त एव दोपा भवन्ति ये प्रथमभङ्गे प्रोक्ताः । यत् पुनः 'अत्र' द्वितीयभङ्गे नानात्वं तदहं वक्ष्ये समासेन ॥ २२३२ ॥ प्रतिज्ञातमेव निर्वाहयति
तह चेव अन्नहा वा, वि आगया ठंति संजईखेत्ते ।
भोइयनाए भयणा, सेसं तं चेविमं चऽन्नं ॥ २२३३ ॥ 20 'तथैव' “सोऊण य समुदाणं गच्छं आणित्तु देउले ठाइ ।” (गा० २१३४ ) इत्यादिना प्रथमभङ्गोक्तप्रकारेणैव अन्यथा वा संयतीक्षेत्रे आगताः सन्तस्तिष्ठन्ति । तत्र च स्थितानां तेषां भोगिकज्ञाते भजना कार्या, यदि संयतीनां विचारभूम्यादिमागें स्थितास्ततो भवति भोगिकज्ञातम् अन्यथा तु न भवतीति भावः । 'शेष' सर्वमपि प्रायश्चित्तादि 'तदेव' प्रथमभङ्गोक्तं ज्ञातव्यम् । इदं च 'अन्यद्' अभ्यर्धिकद्वारकदम्बकमभिधीयते ॥ २२३३ ॥ 25
एगा व होज साही, दाराणि व होज सपडिहुत्ताणि ।
पासे व मग्गओ वा, उच्चे नीए व धम्मकहा ।। २२३४ ।। तत्रानेकद्वारे एकवगडे ग्रामादौ साधु-साध्वीप्रतिश्रययोरेका वा 'साहिका' गृहपतिर्भवेत् । द्वाराणि वा परस्परं 'सप्रतिमुखानि' अभिमुखानि भवेयुः । अथवा साध्वीप्रतिश्रयस्य पार्श्वतो वा मार्गतो वा उच्चे वा नीचे वा स्थाने स्थिता भवेयुः । तत्र च स्थितानां धर्मकथां कोऽप्यशुभेन 30 भावेन कुर्यादिति नियुक्तिगाथासङ्केपार्थः ॥ २२३४ ॥ अथ विस्तरार्थमाह
(ग्रन्थाग्रम्-४००० । सर्वग्रन्थाग्रम्-१६२२०) १०धिकमभि भा० त० डे. कां० ।। २°ति द्वारगा भा० त० डे० का० ॥ ३°समा. सार्थः ॥ २२३४ ॥ अथ विस्तरार्थमभिधित्सुराह भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org