________________
भाष्यगाथाः २२२१-२९] प्रथम उद्देशः। बेणे युष्मदीयसंयती प्रतिब्रुवाणया मया यूयमाक्रान्ताः, को वा एनमर्थ न जानाति ? कियतो वा अवतो निवारयिप्यथ ? यद्यहं वारिता सती न जल्पिप्यामि तद्दन्येऽपि जल्पिप्यन्तीति ॥२२२५॥ अपि च
निग्गंधं न वि वायइ, अलाहि किंवा वि तेण भणिएणं ।
छाएउं च पभायं, न वि सका पडसएणावि ॥ २२२६॥ नहि निर्गन्धं वायुर्वाति, किन्तु यादृशस्य वनखण्डादेमध्येन समायाति तादृग्गन्धसहित एव, एवं भवतामप्यस्या उपरि' य ईशः पक्षपातः स न निःसम्बन्ध इति भावः । अथवा "अलाहि" ति अलमनेन वचनेनाभिहितेन, मर्मानुवेधित्वात् । किं वा तेन भणितेन कार्यमें ? यतः प्रभातं सञ्जातं सद् न पटशतेनापि च्छादयितुं शक्यम् । इत्थं तन्मुखाद निर्गते असद्धृतार्थेऽपि दूषणे जले पतिते इव तैलबिन्दौ सर्वतः प्रसर्पति सूरीणां महान् छायाघातो जायते, स 10 च तत्त्वत आत्मकृत एवेति ॥ २२२६ । अत्र दृष्टान्तमाह
___ मज्झत्थं अच्छंतं, सीहं गंतूण जो विवोहेइ ।
- अप्पवहाए होई, वेयालो चेव दुजुत्तो ॥ २२२७॥ 'मध्यस्थम्' उदासीनं तिष्ठन्तं सिंहं गत्वा उपेत्य यः कश्चिद् 'विबोधयति' विशेपेण-पाणिप्रहारादिना बोधयति स विबोधितः सन् तस्यात्मवधाय भवति । बेताल इव वा दुप्पयुक्तो 15 यथा साधकमेवोपहन्ति, एवमियमप्याचार्येण प्रबोधिता सती तस्येव च्छायाघातमुपजनयति ॥ २२२७ ॥ यतश्चैवमतः--
उप्पन्ने अहिगरणे, गणहारि पयत्तिणि निवारेइ ।
· अह तत्थ न वारेई, चाउम्भासा भवे गुरुगा ॥ २२२८ ॥ उत्पन्नेऽधिकरणे गणधारी प्रवर्तिनी निवारयति । अथ तत्र गणधारी न वारयति ततश्च- 20 तुर्मासा गुरुका भवेयुः । अंतो गणधरौ द्वावपि मिलित्वा संयतीप्रतिश्रयं गत्वा प्रवर्तिनी पुरतः कृत्वा वस्वसंयतीरुपशमयतः ॥ २२२८ ॥ तत्र वास्तव्यसंयत्य इत्थमुपशाम्यन्ते
पाहुन्नं ताण कयं, असंखडं देह तो अलजाओ।
पुव्याट्ठिय इय अज्जा, उबालभताऽणुसासंति ॥ २२२९ ॥ 'प्राघुण्यम्' आतिथेयं 'तासाम्' आगन्तुकसंयतीनां शोभनं कृतम् यदेवमलज्जाः सत्योऽसङ्खडं:5 'दत्थ' कुरुथ । पूर्वस्थिता आचार्याः स्वकीया आर्या उपालभमानाः 'इति' एवमनुशासते ॥२२२९।।
१ व्रणे यूयमाक्रान्ताः, युष्मदीयसंयती प्रतित्रुवाणायां मयि यद् यूयमले व्रणप्रदेशे वा उपपीज्यमानेऽतीव दूना तदहं सवेसपि जानामीति भावः, को वा एन° भा० ॥ २°रि खरतरः पक्ष भा० ॥ ३ °म् ? न किञ्चिदित्यर्थः, यतः भा० ॥ ४°म्, किन्तु बलादेव तत् प्रकटीभवतीति । इत्थं महान् छाया भा० ॥ ५ कश्चिदात्मवैरिको वि° भा० ॥ ६ अतो गणधरेण द्वितीयगणधरं गृहीत्या संयतीप्रतिश्रयं गत्वा प्रवर्तिनी पुरतः कृत्वा खलसंयतीनामुपशमनं कर्त्तव्यम् ॥ २२२८ ॥ भा० ॥ ७°वमज्ञाः सत्यो भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org