________________
भाष्यगाथाः २२०४ - १० ]
अथ विस्तरार्थमाह—
एवं पृष्ट्र किं कुर्वन्ति ? इत्याह
प्रथम उद्देशः ।
उच्या वेला वा, दूरुट्टियमाणों व परगामे ।
इय थेरऽञ्जासिजं, विसंतऽणावाहपुच्छा य ।। २२०८ ॥ अध्वनिर्गतादयः साधवः संयतीक्षेत्रे प्राप्ताः सन्तो यदि न तावद् मिक्षाया देशकालस्ततो यः पुरोवर्ती ग्रामस्तत्र गत्वा भैक्षं गृह्णन्तु । अथ ते 'उद्वाताः ' अतीव परिश्रान्ताः, वेला वा तदानीमतिक्रामति, परग्रामे वा दूरोत्थितादयो दोषाः: - तत्र द्वैरे स ग्रामो न तदानीं गन्तुं शक्यते, उत्थितो वा - उद्वसींभूतोऽसौ, आदिशब्दात् क्षुल्लको वा अभिनवावासितो वा भटाक्रान्तो वा इत्यादिपरिग्रहः । 'इति' एवं विचिन्त्याग्रोद्याने स्थित्वा यः स्थविरो गीतार्थः स आत्मद्वितीयः संयतीप्रतिश्रये प्रेप्यते । स च तत्र गत्वा बहिरेकपार्श्वे स्थित्वा नैषेधिकीं करोति । यदि ताभिः श्रुतं ततः सुन्दरम् अथ न श्रुतं ततः शय्यातरीणां निवेद्यते, ताभि- 10 रायकाणां निवेदिते यदि सर्वा अप्यायिका वृन्देन निर्गच्छन्ति ततश्चत्वारो गुरवः । ततः प्रवर्त्तिनी प्रौढाभ्यां वयः परिणताभ्यामायिकाभ्यां सहिता निर्गत्य 'अनुजानीत' इति भणति । ततस्तौ साधू 'आर्याशय्यां' साध्वीप्रतिश्रयं प्रविशतः । ततश्च ताभिः कृतिकर्मणि विहिते स गीतार्थसाधुरधोमुखमवलोकमान आचार्यवचनेन तासामनाबाधपृच्छां करोति — कच्चिदुत्सर्पन्ति संयमयोगा निराबाधं भैवतीनाम् ? ग्लाना वा न काचिद् वर्त्तते ? ॥ २२०८ ॥
२३१
अमुत्थ गमिस्सामो, पुट्ठाऽपुट्ठा व ईय वोत्तूर्णं ।
इह भिक्खं काहामो, ठवणाघरे परिकहेह ॥ २२०९ ॥ स्थविरा गीतार्था पृष्टा अपृष्टा वा 'अमुक वयं गमिष्यामः' इत्युक्त्वा इदं भणन्ति -- वयमिह ग्रामे भिक्षां करिष्यामः, ततः स्थापनादिगृहाणि परिकथयत, आदिशब्दो मामाकादि - 20 कुलसूचकः ॥ २२०९ ॥ ततस्तेषु कथितेषु यो विधिः कर्त्तव्यस्तमाहसामायारिकडा खलु, होइ अवड्डा (ड्ढे ) य एगसाहीय ।
Jain Education International
15
सीउन्हं पढमादी, पुरतो समगं व जयणाए ।। २२१० ॥
हे आर्याः ! कृतसामाचारीका यूयम् ? उत न ? इति तासां समीपे प्रष्टव्यम् । “अवढे" ति एकस्मिन् ग्रामार्द्ध संयताः पर्यटन्ति द्वितीयस्मिन् संयत्यः । " एगसाहीय" चि एकस्यां साहि - 25 कायां–गृहपतयां साधवः पर्यटन्ति द्वितीयस्यां साध्व्य इति । यद्वा शीतमुष्णं वा यथायोगं गृह्णन्ति । तथा "पढमाइ" त्ति प्रथमालिकाम् आदिशब्दात् पानकस्य वा पानं शून्यगृहादिस्थानानि वर्जयित्वा कुर्वन्ति । संयतीनां ' पुरतः ' प्रथमं समकं वा यतनया पर्यटन्ति । एष निर्यु - क्तिगाथासमासार्थः ॥ २२१० || अथ विस्तरार्थं प्रतिपदमाह
ताहे अग्गुज्जाणे ठातुं जो थेरो गीतो सो अप्पवितिओ संजतिउवस्तयं अतीति, विधिणा णिसीधियादि, एगपासे ठाति, अणावाहादि पुच्छति । एस पवेसो ।” इति चूर्णो विशेषचूर्णौ च ॥ १ 'व्वाणा वे मो० ले० ॥ २ द्वानाः' अ° मो० ले० ॥ त०डे० कां० ॥ ४° ते, ता आर्यिकाणां निवेदयन्ति, निवे कां० ॥ ६°वा पुनरपि स गीतार्थो भणति - अमु भा० ॥
३ दूरः- दूरवर्ती स ग्रा० भा० भा० त० डे० कां० ॥ ५ भगव
For Private & Personal Use Only
www.jainelibrary.org