________________
भाष्यगाथाः २१८६-९३]
प्रथम उद्देशः ।
६२७
'वा' इति अथवा तृतीयादेशे चतुर्ष्वपि भङ्गेषु लघुमासस्तपः - कालविशेषितो भिक्षोर्भवति । तद्यथा- - चतुर्थे भने द्वाभ्यामपि तपः- कालाभ्यां लघुकं लघुमासिकम् प्रथमे तदेव तपसा लघुकं कालेन गुरुकम्, द्वितीये कालेन लघुकं तपसा गुरुकम्, तृतीये द्वाभ्यामपि तप:कालाभ्यां गुरुकम् । ‘शेषाणां तु' वृषभोपाध्यायाचार्याणां यथाक्रमं गुरुको मासः चत्वारो लघुकाश्चत्वारो गुरुकाः चतुर्ष्वपि भङ्गेष्वेवमेव तपः- कालविशेषिताः प्रायश्चित्तम् ॥ २१९० ॥
- ऐष तृतीय आदेशः । अथ चतुर्थमाह-
अहवा चउगुरुग च्चिय, विसेसिया हुंति भिक्खुमाईणं । मासाइ जाव गुरुगा, अविसेसा हुंति सव्वेसिं ॥ २१९१ ॥ अथवा चेतुर्गुरुका एव भिक्षुप्रभृतीनां चतुर्णामपि तपः - कालविशेषिता भवन्ति । तद्यथाभिक्षोर्द्वाभ्यामपि तपः- कालाभ्यां लघवः, वृषभस्य तपोलघवः कालगुरवः, उपाध्यायस्य तपो - 10 गुरुकाः काललघुकाः, आचार्यस्य द्वाभ्यामपि तपः- कालाभ्यां गुरवः । एष चतुर्थ आदेशैः । यद्वा मासादारभ्य चतुर्गुरुकं यावद् भिक्षु-वृषभादीनां प्रायश्चित्तानि । तद्यथा-1 - भिक्षोर्मासलघु, वृषभस्य मासगुरु, उपाध्यायस्य चतुर्लघुकम्, आचार्यस्य चतुर्गुरुकम् । एतानि च प्रायश्चित्तानि सर्वेषां भङ्गचतुष्टयेऽपि तपः - कालाभ्यामविशेषितानीति पञ्चम आदेशः ॥ २१९१ ॥
एवं तावत् प्रवेशप्रत्ययं शुद्धपदे प्रायश्चित्तमुक्तम् । अथ तत्र प्रविष्टानां ये दोषाः सम्भ- 15 वन्ति तत्प्रत्ययं प्रायश्चित्तमाह
दिट्ठोभास पडिस्सुय, संथार तुअट्ट चलणउक्खेवे ।
फंसण पडिसेवणया, चउलहुगाई उ जा चरिमं ॥ २१९२ ॥
एवं प्रविष्टयोः संयत-संयत्योः परस्परं 'दृष्टे' दर्शने सजाते सति चतुर्लघवः । संयतः संयती वा यद्यवभाषते ततश्चत्वारो गुरवः । अवभाषिते सति यदि प्रतिशृणोति तदा षड् लघवः । 20 संस्तारके कृते षड् गुरवः । त्वग्वर्त्तने कृते च्छेदः । चलन :- पादस्तस्योत्क्षेपे मूलम् । स्पर्शनेऽनवस्थाप्यम् । प्रतिसेवने पाराञ्चिकम् ॥ २१९२ ॥
एवं प्रविष्टानां प्रायश्चित्तमुक्तम् । अथ निर्गमनविषयमाह
पविते जा सोही, चउसु वि भंगेसु वन्निया एसा । निक्खमाणे सच्चिय, सविसेसा होइ भंगेसु ॥ २१९३ ॥
संयती-संयतयोः प्रविशतोर्या शोधिश्चतुर्ष्वपि भङ्गेषु 'एषा' अनन्तरमेव वर्णिता सैव शून्यगृहादेर्निष्क्रामतोरपि सविशेषा चतुर्ष्वपि भङ्गेषु भवति ॥ २१९३ ॥ एवं तावद् ग्रामादेरन्तर्विचारभूमौ गच्छन्तीनां भिक्षाचर्यायां च दोषाः प्रतिपादिताः । अधुना ग्रामादेर्बहिर्विचारभुवं
5
१ <> एतन्मध्यगतः पाठः भा० मो० ले० नास्ति ॥ २ चतुर्गुरवस्त एव मो० ० ॥ ३शः । अथ पञ्चममाह - "मासाइ जाव" इत्यादि । यद्वा मासादारभ्य चतुर्गुरुकं यावद् 'अविशेपितानि' तपः- कालविशेषरहितानि भिक्षु त० डे० कां० ॥ ४ पामपि अविशेषितानि, न तपः-कालाभ्यां विशेषयितव्यानीति भावः ॥ २१९१ ॥ भा० ॥ ५°षु पञ्चभिरादेशैः 'एषा' त० डे० ॥ ६°मादीनां बहि भा० ॥
Jain Education International
For Private & Personal Use Only
25
www.jainelibrary.org