________________
६२६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वगडाप्रकृते सूत्रम् १०
एक्किकम्मि य भंगे, ट्ठिाईया य गहणमादीया।।
सत्तमभंगे मासो, आउभयाई अ सविसेसा ॥ २१८६ ॥ एकैकस्मिन् भङ्गे 'दृष्टादयः' दृष्टे सति शङ्का भोजिकादयो दोषा भवन्ति । तत्र शङ्का नाम किं विश्रामणार्थमत्र प्रविशति ? उत प्रतिसेवनार्थम् ? इति तत्र चतुर्गुरु । प्रतिसेवनार्थमेवेति 5 निःशङ्किते मूलम् । शेष भोजिकानिवेदनादि सप्रायश्चित्तं प्राग्वद् द्रष्टव्यम् । तथा उभयोरपि राजपुरुषैस्तत्र प्रवेशे दृष्टे सति ग्रहणा-ऽऽकर्षणादयो दोषाः । सप्तमे भङ्गे मासलघु, तत्र चात्मोभयादिसमुत्थाः सविशेषा दोषाः । तथाहि-तत्रोभयोरप्यदृष्टत्वादन्योन्यदर्शने द्वयोरेकतरस्य वा चित्तभेदः सम्भवेत्-केनाप्यावां प्रविशन्तौ न दृष्टाविति कृत्वा तत्रैकान्ते घटनं भवेत् । आदि
शब्दाच्चतुर्थव्रतं विराधितमावाभ्यामिति मत्वा वैहायसमरणा-ऽवधावनादीनि कुर्याताम् ॥२१८६॥ 10 अथ प्रवेशविषयेषु भङ्गकेषु पञ्चभिरादेशैः प्रायश्चित्तमभिधित्सुः प्रथमादेशतस्तावदाह-~
चरमे पढमे बिइए, तइए भंगे य होइमा सोही ।
__ मासो लहुओ गुरुओ, चउलहु-गुरुगा य भिक्खुस्स ॥ २१८७ ॥ चरमो नाम-यत्र द्वे अपि न दृष्टे १ प्रथमः-यत्र संयत एव दृष्टः २ द्वितीयः-यत्र संयती दृष्टा ३ तृतीयः-यत्र द्वे अपि दृष्टे ४, एतेषु भङ्गेषु यथाक्रमं भिक्षोरियं शोधिर्मन्तव्या । 15 तद्यथा-मासो लघुकः, मासो गुरुकः, चतुर्लघुकाः, चतुर्गुरुकाः ॥ २१८७ ॥
वसभे य उवज्झाए, आयरिए एगठाणपरिवुड्डी ।।
मासगुरुं आरम्भा, नायव्या जाव छेदो उ ।। २१८८ ॥ वृषभस्योपाध्यायस्याचार्यस्य च यथाक्रममेकैकस्थानपरिवृद्धिः कर्तव्या, ततश्च मासगुरुकादारभ्य च्छेदं यावत् प्रायश्चित्तस्थानानि ज्ञातव्यानि । तद्यथा-वृपभस्य चतुर्थे भङ्गे मासगुरु, 20 प्रथमे चतुर्लघु, द्वितीये चतुर्गुरु, तृतीये षड्लघु; एवमुपाध्यायस्य चतुर्लघुकादारब्धं षड्गुरुके तिष्ठति, आचार्यस्य चतुर्गुरुकादारब्धं छेदान्तं द्रष्टव्यम् ॥ २१८८ ॥ एष एक आदेशः । अथ द्वितीय उच्यते
__ अहवा चरिमे लहुओ, चउगुरुगं सेसएसु भंगेसु ।
भिक्खुस्स दोहि वि लहू, काल तवे दोहि वी गुरुगा ॥ २१८९ ॥ __ अथवा चरमे भङ्गे लघुको मासः, 'शेषेषु' त्रिष्वपि भङ्गेषु प्रत्येकं चतुर्गुरुकम् । एतानि प्रायश्चित्तानि भिक्षोः 'द्वाभ्यामपि' तपसा कालेन च लघुकानि, वृषभस्य कालगुरुकाणि, उपाध्यायस्य तपोगुरूणि, आचार्यस्योभयगुरूणि ॥ २१८२ ॥ एष द्वितीय आदेशः । अथ तृतीय उच्यते
मासो विसेसिओ वा, तइयादेसम्मि होइ भिक्खुस्स ।
गुरुगो लहुगा गुरुगा, विसेसिया सेसगाणं तु ।। २१९० ॥ १तत्र चोभयोरप्यदृष्यत्वाद् आत्मोभयादिसमुत्थाः 'सविशेषाः' समधिका दोषाः। तत्रान्योन्यदर्शने द्वयोरेकतरस्य वा चित्तभेदः । भिन्नचित्तयोश्च तत्रैकान्ते भा० ॥ २a> एतच्चिह्नमध्यगतः पाठः भा० नास्ति ॥ ३त० डे० का विनाऽन्यत्र ---°षु तावतप्रायश्चित्तमाह मो० ले.॥
30
www.jainelibrary.org