________________
६२२
आगंतुयदव्वविभूसियं च ओरालियं सरीरं तु ।
असमंजसो उ तम्हाऽनारित्थिसमागमो जइणो ॥ २१७० ॥ आगन्तुकद्रव्यैःपैः-वस्त्रा -ऽऽभरणादिभिर्विभूषितम्- अलङ्कृतं चशब्दादुद्वर्तन-स्नानादिपरिकर्मयुक्तं च यस्मादगारस्त्रीणामौदारिकं शरीरं तत्माद् 'असमञ्जसः' विसदृशस्ताभिः सह 'यतेः ' 5 साधोर्मलमलीमसशरीरस्य समागमः- मीलकः ॥ २१७० ॥ अपि च
सनिर्युक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [ वगडाप्रकृते सूत्रम् १०
अविभूसिओ तवस्सी, निकामोऽकिंचणो मयसमाणो । इयगारीसुं समणे, लज्जा भय संथवो न रहो || २१७१ ॥
'अविभूषितः' विभूषारहित एषः, तथा ' तपखी' तपःक्षीणदेहः, 'निष्कामः' शुभरसगन्धाद्यपभोगरहितः, ‘अकिञ्चनः ' निष्परिग्रहः, ततः 'मृतसमानः' शबकल्प एषः, 'इति' एव10 मगारीणां श्रमणेऽवज्ञा भवति । श्रमणस्य पुनरगारीभिः सह विपक्षतया या लज्जा यच्चागारिभ्यो भयं तेन ताभिः सह न 'संस्तवः ' परिचयः न वा 'रहः ' एकान्त इति ॥ २१७१ ॥
15
25
निब्भयया य सिणेहो, वीसत्थत्तं परोप्पर निरोहो ।
दाणकरणं पि जुजइ, लग्गइ तत्तं च तत्तं च ॥ २१७२ ॥
संयतस्य संयत्यां ‘निर्भयता' न भयमुत्पद्यते, स्नेहश्वोभयोरपि भवति स्वपक्षत्वात्, 'विश्वस्तत्वं' च विश्वासः परस्परगुगोपनविषयः प्रत्यय इत्यर्थः, 'परस्परम् ' उभयोरपि 'निरोधः' बस्ति निग्रहात्मकः, तथा 'दानकरणमपि' वस्त्र - पात्रादिदानलक्षणं संयतीं प्रति तस्य 'युज्यते' सम्भवतीत्यर्थः, ततो यथा तप्तं च तप्तं च लोहं 'लगति' सम्बध्यते तथा संयती - संयतौ द्वावपि निरोधसन्तप्तौ रहो लब्ध्वा लगत इति ॥ २१७२ ॥ आह दृष्टास्तावत् स्वपक्षसमुत्था दोषाः, 20 परमेते कुत्र सम्भवन्ति ? इति निरूप्यताम्, उच्यते
स्वपक्षे तु कथम् ? इत्याह
वीयार- भिक्खचरिया - विहार - जइ - चेइवंदणादीसुं ।
कज्जेसुं संपडिताण होंति दोसा इमे दिस्स ।। २१७३ ॥
एकवगडे एकद्वारे च ग्रामादौ विचारभूमि - भिक्षाचर्या - विहारभूमि - यति चैत्य वन्दनादिषु कार्येषु प्रतिश्रयान्निर्गतानां रथ्यादौ 'सम्पतितानां' मिलितानामन्योऽन्यं दृष्ट्वा एते दोषा भवन्ति ॥२१७३॥ दूरम्मि दिट्ठि लहुओ, अमुगो अमुगि त्ति चउलहू होंति । fasaम्मम्मिय गुरुगा, मिच्छत्त पसजणा सेसे ।। २१७४ ॥
यदि दूरेऽपि संयतः संयत्या दृष्टः संयती वा संयतेन तदा लघुको मासः । प्रत्यासन्नप्रदेशे
१ आगन्तुकद्रव्याणि वस्त्राऽऽमरणादीनि तैर्विभूषितम्- अलङ्कृतम्, चशब्दस्य व्यवहितसम्बन्धत्वाद 'औदारिकं च' उदाररूपं ज्ञान धावनादिपरिकर्मणा सञ्जातरूपातिशयमित्यर्थः । एवंविधमगारस्त्रीणां यतः शरीरं तत्माद् 'असमञ्जयः' विसदृशस्ताभिः सह 'यतेः' साधोः समागमः || २१७० ॥ भा० ॥
२ शरीरमन्यादृशमित्र प्रतिभाति, तस्माद् त० डे० कां० ॥ ३ दूरे संयतः संयत्या संयती वा संयतन यदि दृष्टो दृष्टा वा तदा ल° भा० ॥ ४ न यदि दृष्टा तदा त० डे० कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org