________________
भाष्यगाथाः २१६४-६९] प्रथम उद्देशः ।
६२१ भवेद् वा न वा 'दोषायतनेषु' ब्रह्मविराधनादिदोषस्थानेषु वर्तमानस्य मनो निरोद्धं 'प्रभुत्वं' सामर्थ्य तथापि दोषायतनानि दूरतः परिहरणीयानि ।
दृष्टान्तश्चात्र चूतफलदोपदी चूतच्छायामपि वर्जयति
जहा एगो रायपुत्तो अंबगपिओ । तस्स अंबगेहिं अइखइएहिं वाही उढिओ । सो वेजेहि याप्याकृतः अंबगा य पडिसिद्धा । सो अन्नया पारद्धिं गओ अंबच्छायाए वीसमइ । अमञ्चेण । पुण पडिसिद्धो तह वि न ठाइ । ताहे तेण वारिजंतेण वि तं फलं गहियं । भणेइ अ-~मए न खाइयत्वं, को दोसो गहिए ? त्ति । तेण. पसंगदोसेण खइयं विणट्ठो य । एस दिलुतो । ___ अयमत्थोवणओ---जहा तस्स रायपुत्तस्स वेज्जेहिं अंबगा अपत्थ ति काउं पडिसिद्धा तहा भगवया वि साहूणं अब्बभपडिसेवा इह परत्थ य अपत्थ त्ति काउं पडिसिद्धा, तप्परिहरणोवाओ अ 'इत्थी-पसु-पंडगसंसत्ताए वसहीए संजईखेत्ते य न ठायवं' इच्चाई उवइट्ठो । जो तेसु 10 ठाइ सो नियमा पसंगदोसेण विणस्सइ चरित्तरजस्स य अणाभागी भवइ, जहा सो रायपुत्तो । ___ अन्नो पसत्थो रायपुत्तो सो चूतफलदोसदरिसी चूयच्छायं पि परिहरंतो इहलोइयाण कामभोगाणं आभागी जातो, एवं जो साहू तित्थयरपडिसिद्धइत्थिपडिसेवादोसदरिसी इत्थिसंसत्ताओ वसहीओ संजईखेत्तं च परिहरइ सो नियमा इह परत्थ य सबसुक्खाणं आभागी भवइ त्ति ॥ २१६६ ॥ अथ "दूरेण संजईओ" (गा० २१६३) इत्यादि यत् परेणाक्षिप्तं तदेतत् 16 परिजिहीर्घराह
इत्थीणं परिवाडी, कायव्वा होइ आणुपुवीए ।
परिवाडीए गमणं, दोसा य सपक्खमुप्पन्ना ॥ २१६७ ॥ 'स्त्रीणाम्' एकखुरादीनां परिपाटिः' पद्धतिरानुपूर्व्या कर्त्तव्या भवति, प्ररूपणीयेत्यर्थः । ततः 'परिपाट्यां' यथा तासु गमनं भवति तथा वाच्यम् । दोषाश्च स्वपक्षत उत्पन्ना भवन्तीति 20 वक्तव्यमिति नियुक्तिगाथा सङ्केपार्थः ॥ २१६७ ॥ अथैनामेव गाथां व्याख्यानयति
एगखुर-दुखुर-गंडी-सणप्फइत्थीसु चेव परिवाडी। बद्धाण चरंतीणं, जत्थ भवे वग्गवग्गेसु ॥ २१६८ ॥ तत्थऽनतमो मुक्को, सजाइमेव परिधावई पुरिसो।
पासगए वि विवक्खे, चरइ सपक्खं अवेक्खंतो ॥ २१६९ ॥ 25 एकखुरा वडवादयः, द्विखुरा गो-महिप्यादयः, गण्डीपदा हस्तिन्यादयः, सनखपदाः शुनीप्रभृतयः, एतासु षष्ठी-सप्तम्योरथ प्रत्यभेदात् एतासां स्त्रीणां 'वर्गवर्गेषु' पृथक्पृथक्सजातीयसमूहरूपेषु बद्धानां वा चरन्तीनां वा यत्र वापि कुटी-वाटकादौ परिपाटीर्भवेत् तत्राऽश्व-गो-हस्तिशुनकादीनामन्यतमः पुरुषो मुक्तः सन् दूरस्थितामपि 'स्वजातिमेव' वडवादिकां परिधावति, 'विपक्षे तु' विजातीये गवादिपक्षे 'पार्श्वगतेऽपि' प्रत्यासन्नस्थितेऽपि खपक्षमपेक्षमाणश्चरति, न 30 पुनर्विपक्षमनुधावतीति भावः, एवं श्रमणोऽपि वपक्ष इति कृत्वा विश्वस्तः सन् संयतीभिः सह संसर्ग करोति, नै पुनरविरतिकासु ॥ २१६८ ॥ २१६९ ॥ यतः१ ताहे णेण वा भा० ॥ २. एतदन्तर्गतः पाठः भा० नास्ति ॥ ३ नाविर° भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org