________________
in
सनियुक्ति-लघुभाष्य-वृत्तिकै हत्कल्पसूत्र । वगडाप्रकृते सूत्रम् १० तपसा कालेन च द्वाभ्यामपि गुरवः । अथ के पुनस्तत्र तिष्टतां दोषाः ? इति यदि पृच्छसि ततः 'शृणु' निशमय दोषान् मयाऽभिधीयमानान् ॥ २१४३ ॥ तानेवाभिधित्सुराह
अन्नतरस्स निओगा, सव्वेसि अणुप्पिएण वा ते तु ।
देउल सभ सुन्ने वा, निओयपमुहे ठिया गंतुं ॥ २१४४ ॥ 5 'अन्यतरस्य भिक्षु-वृषभादेर्नियोगात् 'सर्वेषां वा साधूनाम् 'अनुप्रियेण' अनुमत्या 'ते' आचा
स्तित्र गत्वा देवकुले वा सभायां वा शून्यगृहे वा नियोगस्य- ग्रामस्य मुखे-प्रवेश एव स्थिताः ततो निर्ग्रन्थानां निर्घन्धीनां चोभयेषामपि परस्परदर्शनेन बहवो दोषा भवन्ति ।। २१४४ ॥ अत्र चामिदृष्टान्तं सूरयो वर्णयन्ति--
दुविहो य होइ अग्गी, दव्यग्गी चव तह य भावग्गी। 10 दव्यग्गिम्मि अगारी, पुरिसो व घरं पली-तो ॥ २१४५ ॥
द्विविधा भवत्यग्निः, तद्यथा--द्रव्यामिश्चैव तथा च भावाग्निः । द्रव्यानी चिन्त्यमाने अगारी' अविरतिका पुरुषो वा गृहं प्रदीपयन् यथा सर्वखं दहति, एवं साध्वी वा साधुर्वा खजीवगृहं मदनभावाग्निना प्रदीपथन् चारित्रसर्वस्वं दहतीति' नियुक्तिगाथासङ्केपार्थः ॥ २१३५ ! अथ विस्तरार्थमभिघिल्सुर्द्रव्यानिमाह---
तत्थ पुण होइ दब्बे, डहणादीणेगलक्षणो अग्गी।
नामोदयपच्चइयं, दिप्पइ देहं समासज्ज ॥ २१४६ ।। ___ 'तत्र' तयोर्द्वव्याभि-भावाग्योर्मध्ये द्रव्यामिः पुनरयं भवति-यः खलु 'दहनाद्यनेकलक्षणोऽग्निः दहनं--भस्मीकरणं तल्लक्षणः, आदिशब्दाद पचन-प्रकाशनपरिग्रहः, 'देहम्' इन्धनं काष्ठादिकं समासाच' प्राप्य 'नामोदयप्रत्ययम्' उप्णम्पर्शादिनाभकर्मोदयाद् दीप्यते स द्रव्या20 ग्निरुच्यते ॥ २१४६ ॥ किमर्थं पुनरयं द्रव्यानिः ! इति चेद् अत आह
दव्वाइसन्निकरिसा, उप्पन्नो ताणि चेव डहमाणो ।
दव्यग्गि त्ति पवुच्चइ, आदिमभावाइजुत्तो वि ।। २१४७॥ द्रव्यम्-ऊधिोव्यवस्थिते अरणिकाष्ठे तस्य आदिशब्दात् पुरुषप्रयत्नादेश्च यः सन्निकर्ष:समायोगस्तस्माद् उत्पन्नः 'तान्येव' काष्ठादीनि द्रव्याणि दहन् यद्यपि आदिमेन-औदयिक25 लक्षणेन भावेन अग्निनामकर्मोदयेनेत्यर्थः, आदिशब्दात् पारिणामिकादिभावेन च युक्तो वर्तते तथापि द्रव्यामिः प्रोच्यते, 'द्रव्यादुत्पन्नो द्रव्याणां वा दाहकोऽमिर्द्रव्यामिः' इति व्युत्पत्तिसमाश्रयणात् ।। २१४७ ॥ स पुनः कथं दीप्यते ? इत्याह
सो पुण इंधणमासज्ज दिप्पती सीदती य तदभावा ।
नाणत्तं पि य लभए, इंधण-परिमाणतो चेव ॥ २१४८ ॥ १°नवह्निना भा० ॥२°ति सङ्के भा०॥ ३ ता. मो० ले. विनाऽन्यत्र-व्याग्निं तावद् विवृ. णोति त० दे० कां० । °व्याग्निं व्याख्यानयति भा० ॥ ४ नलक्षणश्च, 'दे त० डे० को० ॥
यप्योदयिकेन भावेन यक्तः स पुनरातपनामकर्मोदयाद द्रव्यादीनां दाहको भवति ।" इति चो विशेषचूर्णौ च ॥ ६ आदिमः-प्रथम औदयिकलक्षणो यो भावस्तेन अग्नि भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org