________________
६१४
सनिर्युक्ति-लघुभाष्य-वृत्तिकै बृहत्कल्पसूत्रे [वगडाप्रकृते सूत्रम् १०
'यः' आचार्यादिः प्रवर्त्तिन्यादिर्वा पश्चादागत्य तिष्ठति तस्य चत्वारो गुरुकाः । यद्यपि च तत्र 'दोषाः ' वक्ष्यमाणा न भवेयुः तथाप्यसौ भावतस्तैः स्पृष्टो मन्तव्यः ॥ २१३३ ॥ तत्र पूर्वस्थितसंयतीवर्गं क्षेत्रमङ्गीकृत्य तावदाह—
सोऊण य समुदाणं, गच्छं आणि देउले ठाइ |
ठायंतगाण गुरुगा, तत्थ वि आणाइणो दोसा ।। २१३४ ।। श्रुत्वा चशब्दादवधार्य च 'समुदानं' भैक्षं सुलभप्रायोग्यद्रव्यम्, ततो गच्छमानीय देवकुले उपलक्षणत्वादपरस्मिन् वा सभा - शून्यगृहादौ तिष्ठति । तत्र च तिष्ठतामाचार्यादीनां चत्वारो गुरुकाः । तत्राप्याज्ञादयो दोषा द्रष्टव्याः || २१३४ ॥ नामेव निर्युक्तिगाथां व्याख्यानयतिफड्डगपइपेसविया, दुविहोव हि - कजनिग्गया वा वि ।
उवसंपजिउकामा, अतिच्छमाणा व ते साहू || २१३५ ॥ संजइभावियखेत्ते, समुदाणेऊण बहुगुणं नच्चा |
संपुन्नमाकप्पं, विंति गणिं पुडुपुट्ठा वा ।। २१३६ ॥
केनापि स्पर्द्धकपतिना खसाधवः क्षेत्रप्रत्युपेक्षणार्थं प्रेषिताः, यद्वा द्विविधः - औघिकौपग्रह - कभेदभिन्नो य उपधिस्तस्योत्पादनार्थं कार्येषु वा - कुल-गण- सङ्घसम्बन्धिषु निर्गताः 'उपसम्पत्तु15 कामा वा' उपसम्पदं जिघृक्षवः अध्वानं वा अतिक्रामन्तस्तत्र ते साधवः प्राप्ताः || २१३५ ॥ एते स्पर्द्धकपतिप्रेषितादयः संयती भाविते क्षेत्रे 'समुदानयित्वा ' भैक्षं पर्यट्य प्रचुरप्रायोग्यलाभेन बहुगुणं तत् क्षेत्रं ज्ञात्वा गुरूणां समीपमायाताः सम्पूर्णमासकल्पं 'गणिनम् ' आचार्य पृष्टा अपृष्टा वा ब्रुवते ॥ २१३६ ॥ किं तत् ? इत्याह
तुम्भ वि पुण्णो कप्पो, न य खेत्तं पेहियं में जं जोग्गं । जं पिय रुइयं तुब्भं, न तं बहुगुणं जइ इमं तु ॥ २१३७ ॥ ‘क्षमाश्रमणाः !” युष्माकमपि मासकल्पः पूर्णो वर्तते, न च तत् क्षेत्रं प्रत्युपेक्षितं यद् भवतां ‘योग्यम्' अनुकूलम्, यदपि च क्षेत्रं युष्माकं 'रुचितम् ' अभिप्रेतं न तद् बहुगुणं यथेदमस्मत्प्रत्युपेक्षितं क्षेत्रम् ॥ २१३७ ॥ परम्
एगोत्थ नवरि दोसो, मं पड़ सो वि य न बाहए किंचि । यसो भावो विजइ, अदोसवं जो अनिययस्स ।। २१३८ ।। नवरमेक एवात्र दोषो विद्यते परं सोऽपि 'मां प्रति' मदीयेनाभिप्रायेण न किञ्चिद् बाधते । न चासौ 'भावः' पदार्थो जगति विद्यते यः 'अनियतस्य' अनिश्चितस्यानुद्यमवतो वा पुरुषस्यादोषवान् भवति, किन्तु सर्वोऽपि सदोष इति भावः ॥ २९३८ ॥
अहवण किं सिट्टेणं, सिट्ठे काहिह न वा वि एयं ति ।
खुडमुहा संति इहं, जे कोविजा जिणवई पि ॥ २१३९ ।।
अथवा किमस्माकमनेनार्थेन 'शिष्टेन' कथितेन कार्यम् ? न किञ्चिदित्यर्थः, यतो यूयं शिष्टे
5
10
20
25
30
१ एतदेव व्या० भा० ॥ २ केचन स्वसाधवः केनापि स्पर्धकपतिना क्षेत्र' त०डे० कां० ॥ ३ 'ग्यभक्त पानला भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org