________________
६१२
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वगडाते सूत्रम् १०
अनेन सम्बन्धेनायातस्यास्य व्याख्या - अथ ग्रामे वा यावद् राजधान्यां वा यावत्करणाद् नगरे वा खेटे वा इत्यादिपदपरिग्रहः । एकवगडाके एकद्वारके एकनिष्क्रमण - प्रवेशके च क्षेत्रे नो कल्पते निर्ग्रन्थानां च निर्ग्रन्थीनां च एकतो मिलितानां 'वस्तुम्' अवस्थातुमिति सूत्रे - सङ्क्षेपार्थः ॥ विस्तरार्थं तु भाष्यकृदाह
वगडा उ परिक्खेवो, पुव्वत्तो सो उदव्वमईओ ।
दारं गामस्त मुहं, सो चेव य निग्गम-पवेसो ॥ २१२७ ॥
'वगडा नाम' ग्रामादेः सम्बन्धी परिक्षेपः । स तु' स पुनः परिक्षेपः 'द्रव्यादिकः ' द्रव्य-क्षेत्र -काल- भावभेदभिन्नः, यथा पूर्वम् -
“पासाणिट्टग-मट्टिय-खोड - कडग कंटिगा भवे दवे ।" ( गा० ११२३ )
10 इत्यादिना > मासकल्पप्रकृते उक्तस्तथैवात्रापि द्रष्टव्यः । 'द्वारं नाम' ग्रामस्य मुखम्, ग्रामप्रवेश इत्यर्थः । स एव च निर्गमेनोपलक्षितः प्रवेशो निर्गम-प्रवेशोऽभिधीयते ॥ २१२७ ॥ इत्थं सूत्रे व्याख्याते सति शिप्यः प्राह
5
दारस्स वा वि गहणं, कायव्वं अहव निग्गमपहस्स ।
जइ एगट्ठा दुन्नि वि, एगयरं बूहि मा दो वि ॥ २१२८ ।।
15
यदि तदेव द्वारं स एव च निर्गम-प्रवेशस्ततो हे आचार्य ! द्वारपदस्य वा ग्रहणं कर्त्तव्यम् अथवा निर्गम-प्रवेशपथपदस्य, यदि नाम द्वे अपि पदे अमू एकार्थे ततः 'एकतरम्' एकद्वारपदम् एकनिष्क्रमण-प्रवेशपदं वा सूत्रे 'ब्रूहि' भणेत्यर्थः, मा द्वे अपि ॥ २१२८ ॥
एवं शिष्येणोक्ते सूरिराह
20
चरिमो अणेगवगडा, अणेगदारा य भंगो उ ॥ २१२९ ।।
ह बगडा -द्वारयोश्चत्वारो भङ्गाः, तद्यथा - एका वगडा एकं द्वारम्, यथा पर्वतादिपरिक्षिप्ते १ -1 * एतच्चिह्नान्तर्गतः पाठः भा० कां० नास्ति ॥ २ 'त्रसमुदायार्थः कां० ॥ ३ 'माईसु ता० ॥ ४ त० डे० कां० विनाऽन्यत्र - 'म' वृत्यादिकः परि° भा० । म परि° ता० मो० ० ॥ एतदन्तर्गतः पाठः भा० नास्ति ॥
५
६ एकतरं ब्रूहि मा द्वे, तद्यथा-से गामंसि वा जाव रायहाणिसि चा एगवगडाए एग दुबारा नो कप्पइ निग्गंथाण य निग्गंधीण य एगयओ वत्थए; अथवा – से गामंसि वा जाव रायहाणिसि वा एगवगडाए एगनिक्खमण-पवेसाए नो कप्पइ निग्गंथाण य निग्गंधीण य एगयओ वत्थए; एवं च कृते सूत्रं लघुतरमुपजायते, अर्थोऽपि स एव भवति ॥ २१२८ ॥ इत्थं शिष्ये भा० ।
एगवगडेगदारा, एगमणेगा अणेग एगा य ।
"दारस्स० गाधा । यदि तदेव द्वारं तदेव च निर्गम-प्रवेशः अतो द्वयोरप्येकार्थत्वादेकतरस्य ग्रहणं कर्तव्यम् न द्वयोरपि कथं पुनः ? - से गामंसि वा नगरंसि वा जावरायहाणिसिवा ] एगवगडाए एगदुवाराए नो कप्पइ निग्गंथाणं निग्गंधीण; अहवा – एगवगडाए एगनिक्खमण-प्पवेसाए नो कप्पड़ निग्गंथाणं निग्गंथीणं; एवमुक्ते लघु च सूत्रं भवति स एवार्थः ॥ एवमुक्ते आचार्य आह - एगवगडे० गाहा ॥” इति चूर्णो विशेषचूर्णो च ॥
७ अत्र चत्वारो भङ्गाः, तद्यथा - एकवगडा एकद्वारा १ एकवगडा अनेकद्वारा २
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org