________________
९२० सनियुक्ति लधुभाष्य-वृत्तिके. बृहत्कल्पसूत्र [ आर्यक्षेत्रावृत्ते सूत्रम् ५० खदेशं गता अपि ते बहुशस्तेन राज्ञा सन्दिष्टाः, यथा-श्रमणानां 'भद्रकाः' भक्तिमन्तो भवत ॥ ३२८४ ॥ अथ कथमसौ श्रमणसङ्घप्रभावको जातः ! इत्याह--
अणुजाणे अणुजाती, पुप्फारुहणाइ उकिरणगाई।।
पूयं च वेइयाणं, ते वि सरजेसु कारिंति ॥ ३२८५ ॥ 5 अनुयानं-रथयात्रा तत्रासौ नृपतिः 'अनुयाति दण्ड-भट-भोजिकादिसहितो. रथेन सह हिण्डते । तत्र च पुष्पारोपणम् आदिशब्दाद माल्य-गन्ध-चूर्णा-ऽऽभरणारोपणं च करोति । 'उकिरणगाई" ति रथपुरतो विविधफलानि खाद्यकानि कपर्दक-वस्त्रप्रभृतीनि चोकिरणानि करोति । आह च निशीथचूर्णिकृत्
रहगतो व विविहफले खजगे य कबड्डग-वत्थमादी य ओकिरणे करेइ ति ॥ 10 अन्येषां च चैत्यगृहस्थितानां 'चैत्यानां' भगवटिम्बानां पूजां महता विच्छदेंन करोति ।
तेऽपि र राजान एवमेव स्वराज्येषु रथयात्रामहोत्सवादिकं कारयन्ति । इदं च ते राजानः सम्प्रतिनृपतिना भणिताः ।। ३२८५ ॥
. जति मं जाणह सामि, समणाणं पणमहा सुविहियाणं ।
दव्वेण में न कर्ज, एयं खु पिय कुणह मझं ।। ३२८६ ॥ 15 यदि मां वानिनं यूयं 'जानीथ मन्यध्वे ततः श्रमणेभ्यः सुविहितेभ्यः 'प्रणमत' प्रणता
भवत । 'द्रव्येण दण्डदातव्येनार्थेन मे न कार्यम् , किन्स्वेतदेव श्रमणप्रणमनादिकं मम प्रियम् , तदेतद् यूयं कुरुत ॥ ३२८६ ॥
वीसजिया य तेणं, गमणं घोसायणं सरजेसु ।
साहूण मुहविहारा, जाता पचंतिया देसा ॥ ३२८७ ।। 20. एवं 'तेन' राज्ञा शिक्षा दत्त्वा विसर्जिताः । ततस्तेषां खराज्येषु गमनम् । तत्र च तैः
खदेशेषु सर्वत्राप्यमाघातघोषणं कारितम् , चैत्यगृहाणि च कारितानि । तथा प्रात्यन्तिका देशाः साधूनां सुखविहाराः राजाताः । कथम् ? इति चेदुच्यते-तेन सम्प्रतिना साधवो भणिताःभगवन्तः ! एतान् प्रत्यन्तदेशान् गत्वा धर्मकथया प्रतिबोध्य पर्यटत । साधुभिरुक्तम्-राजन् ! एते साधूनामाहार-वस्त्र-पात्रादेः कल्प्या-ऽकल्प्यविभागं न जानन्ति ततः कथं वयमेतेषु विह25 रामः । ततः सम्प्रतिना साधुवेपेण सभटाः शिक्षा दत्त्वा तेषु प्रत्यन्तदेशेषु विसर्जिताः ॥ ३२८७ ॥ ततः किमभूत् ! इत्याह
समणगडभाविएसुं, तेसू रजेसु एसणादीसु।।
साहू सुहं विहरिया, तेणं चिय भद्दगा ते उ ॥ ३२८८ ॥ श्रमणवेषधारिभिर्भटेरेपणादिभिः शुद्धमाहारादिग्रहणं कुर्वाणैः साधुविधिना भावितेषु तेषु ० राज्येषु साधवः सुखं विहृताः । तत एव च सम्प्रतिनृपतिकालात् 'ते' प्रत्यन्तदेशा भद्रकाः सत्राताः ।। ३२८८ ॥
१ मसौ पारमेश्वरप्रवचनं प्रभावयति ? इति उच्यते-अणु' भा० ॥ २ पूजनां म ता० त० दे० ॥
३°मणानां सुविहिताना 'मण° भा• ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org