________________
भाष्यगाथाः ३२८५-८९) प्रथम उद्देशः। इदमेव स्पष्टयति
उदिण्णजोहाउलसिद्धसेणो, स पत्थिवो णिजियसत्तुसेणो।
समंततो साहुसुहप्पयारे, अकासि अंधे दमिले य घोरे ॥ ३२८९॥ उदीर्णाः-प्रबला ये योधास्तैराकुला-सङ्कीर्णा सिद्धा-प्रतिष्ठिता सर्वत्राप्यप्रतिहता सेना यस्य स तथा, अत एव च 'निर्जितशत्रुसेनः' खवशीकृतविपक्षनृपतिसैन्यः एवंविधः स सम्प्रतिनामा । पार्थिवः अन्धान् द्रविडान् चशब्दाद् महाराष्ट्र-कुडुक्कादीन् प्रत्यन्तदेशान् 'घोरान्' प्रत्यपायबहुलान् समन्ततः 'साधुसुखप्रचारान्' साधूनां सुखविहरणान् 'अकार्षीत्' कृतवान् ॥३२८९॥
॥ आर्यक्षेत्रप्रकृतं समाप्तम् ॥ ॥ इति श्रीकल्पाध्ययनटीकायां प्रथम उद्देशकः परिसमाप्तः ॥
कल्पे माणिक्यकोशे जिनपतिनृपतेः सूरिभिस्तन्नियुक्तै
स्तस्यैवा कतानैर्नयपथनिपुणैश्चिन्त्यमानाधिकारे । पेटा उद्देशकाः स्युः षडिह गहनतामुद्रिता अर्थरलैः, पूर्णास्तत्राऽऽद्यपेटाप्रकटनविधये कुञ्चिकैषाऽस्तु टीका ॥
॥ सर्वग्रन्थानम्-२२८७५ ॥
१रणीयान 'भका भा० का०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org