________________
९१८
10
सनियुक्ति-लधुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [ आर्यक्षेत्रप्रकृते सूत्रम् ५० जीवन्तस्वामिप्रतिमावन्दनार्थमुजयिन्यामार्यसुहस्तिन आगमनम् । तत्र च रथयात्रायो राजाङ्गणप्रदेशे रथपुरतः स्थितानार्यसुहस्तिगुरून् दृष्ट्वा नृपतेर्जातिस्मरणम् । ततस्तत्र गत्वा गुरुपदकमलमभिवन्द्य पृच्छा कृता-भगवन् ! अव्यक्तस्य सामायिकस्य किं फलम् ! । सूरिराहराज्यादिकम् । ततोऽसौ सम्भ्रान्तः प्रगृहीताञ्जलिरानन्दोदकपूरपूरितनयनयुगः प्राह-भगवन् ! । एवमेवेदम् , परमहं भवद्भिः कुत्रापि दृष्टपूर्वो न वा ? इति । ततः सूरय उपयुज्य कथयन्तिमहाराज ! दृष्टपूर्वः, त्वं पूर्वभवे मदीयः शिष्य आसीदित्यादि । ततोऽसौ परमं संवेगमापन्नस्तदन्तिके सम्यग्दर्शनमूलं पञ्चाणुव्रतमयं श्रावकधर्म प्रपन्नवान् । ततश्चैवं प्रवचने सम्प्रतिराजस्य भक्तिः सञ्जाता ॥ ३२७७ ॥ किञ्च
जवमझ मुरियवंसे, दाणे वणि-विवणि दारसंलोए ।
तसजीवपडिक्कमओ, पभावओ समणसंघस्स ॥ ३२७८ ।। - यथा यवो मध्यभागे पृथुल आदावन्ते च हीनः एवं मौर्यवंशोऽपि । तथाहि-चन्द्रगुप्तस्तावद् बल-वाहनादिविभूत्या हीन आसीत् , ततो बिन्दुसारो बृहत्तरः, ततोऽप्यशोकश्रीवृहतमः, ततः सम्प्रतिः सर्वोत्कृष्टः, ततो भूयोऽपि तथैव हानिरवसातव्या, एवं यवमध्यकल्पः
सम्प्रतिनृपतिरासीत् । तेन च राज्ञा 'द्वारसंलोके' चतुर्खपि नगरद्वारेषु दानं प्रवर्तितम् । 15 "वणि-विवणि" ति इह ये बृहत्तरा आपणास्ते पणय इत्युच्यन्ते, ये तु दरिद्रापणास्ते विपणयः;
यद्वा ये आपणस्थिता व्यवहरन्ति ते वणिजः, ये पुनरापणेन विनाऽप्यूर्द्धस्थिता वाणिज्यं कुर्वन्ति ते विवणिजः । एतेषु तेन राज्ञा साधूनां वस्त्रादिकं दापितम् । स च राजा वक्ष्यमाणनीत्या सजीवप्रतिक्रामकः प्रभावकश्च श्रमणसङ्घस्यासीत् ।। ३२७८ ॥ अथ "दाणे वणि-विवणिदारसंलोए" इति भावयति
ओदरियमओ दारेसु, चउसु पि महाणसे स कारेति ।
णिताऽऽणिते भोयण, पुच्छा सेसे अभुत्ते य ॥ ३२७९ ॥ औदरिकः-द्रमकः पूर्वभवेऽहं भूत्वा मृतः सन् इहायात इत्यात्मीयं वृत्तान्तमनुस्मरन् नगरस्य चतुलपि द्वारेषु स राजा सत्राकारमहानसानि कारयति । ततो दीना-ऽनाथादिपथिकलोको यस्तत्र निर्गच्छन् वा प्रविशन् वा भोक्तुमिच्छति स सर्वोऽपि भोजनं कार्यते । यत् तच्छेष25 मुद्धरति तद् महानसिकानामाभवति । ततो राज्ञा ते महानसिकाः पृष्टाः-यद् युष्माकं दीनादिभ्यो ददतामवशिष्यते तेन यूयं किं कुरुथ ? । ते ब्रुवते-अस्माकं गृहे उपयुज्यते । नृपतिराह-यद् दीनादिभिरभुक्तं तद् भवद्भिः साधूनां दातव्यम् ॥ ३२७९ ॥ एतदेवाह- .
साहूण देह एयं, अहं में दाहामि तत्तियं मोल्लं । 30 णेच्छंति घरे घेत्तुं, समणा मम रायपिंडो त्ति ॥ ३२८०॥
____ साधूनामेतद् भक्तपानं प्रयच्छत, अहं "भे" भवतां तावन्मानं मूल्यं दास्यामि, यतो मम ___गृहे श्रमणा राजपिण्ड इति कृत्वा ग्रहीतुं नेच्छन्ति ॥ ३२८० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org