________________
९१७
भाष्यगाथाः ३२७५-७८ प्रथम उद्देशः । दापनार्थं जिनसमीपे 'संहरणं' नयनम् । संवर्तकवातं विकुळ सकलस्यापि पुरस्य 'दाहः' दहनम् । यत एवमादयो दोषास्ततो नानार्यक्षेत्रे विहर्त्तव्यम् ॥ ३२७२ ।। ३२७३ ॥ ३२७४ ॥
अथ “यत्र ज्ञान-दर्शन-चारित्राण्युत्सर्पन्ति तत्र विहर्त्तव्यम्' (गा० ३२७१) इति यदुक्तं तद्विषयमभिधित्सुः सम्प्रतिनृपतिदृष्टान्तमाह--
कोसंवाऽऽहारकते, अजसुहत्थीण दमगपव्वजा।।
अव्वत्तेणं सामाइएण रण्णो घरे जातो ॥ ३२७५ ॥ कौशाम्ब्यामाहारकृते आर्यसुहस्तिनामन्तिके द्रमकेण प्रव्रज्या गृहीता । स तेनाऽव्यक्तेन सामायिकेन मृत्वा राज्ञो गृहे जात इत्यक्षरार्थः । भावार्थस्तु कथानकगम्यः ॥३२७५॥ तच्चेदम्
कोसंबीए नैयरीए अजसुहत्थी समोसढा । तया य अंचितकालो । साधुजणो य हिंडमाणो फवति । तत्थ एगेण दमएण ते दिट्ठा । ताहे सो भत्तं जायति । तेहिं भणियं-अम्हं 10 आयरिया जाणंति । ताहे सो गतो आयरियसगासं । आयरिया उवउत्ता । तेहिं णायं-एस पवयणउवग्गहे वट्टिहिति । ताहे भणिओ-जति पञ्चयसि तो दिज्जए भत्तं । सो भणइ-पत्रयामि त्ति । ताहे पञ्चाइतो, सामाइयं कारिओ । तेण अतिसमुद्दिटुं, तओ कालगतो । तस्स अवत्तसामाइयस्स पभावेण कुणालकुमारस्स अंधस्स रण्णो पुत्तो जातो ॥ .. को कुणालो? कहिं वा अंघो ! ति-पाडलिपुत्ते असोगसिरी राया । तस्स पुत्तो 15 कुणालो । तस्स कुमारभुतीए उज्जेणी दिण्णा । सो य अट्ठवरिसो । रण्णा लेहो विसज्जितोशीघ्रमधीयतां कुमारः । असंवत्तिए लेहे रण्यो उट्टितस्स माइसवत्तीए कतं-अन्धीयतां कुमारः । सयमेव तत्तसलागाए अच्छीणि अंजियाणि । सुतं रण्णा । गामो से दिण्णो । गंधबकलासिक्खणं । पुत्तस्स रज्जत्थी आगतो पाडलिपुत्तं । असोगसिरिणो जवणियंतरिओ गंधवं करेइ । आउट्टो राया भणइ-मग्गमु जं ते अभिरुइयं ति । तेण भणियं- 20
चंदगुत्तपपुत्तो य, बिंदुसारस्स नत्तुओ।
असोगसिरिणो पुत्तो, अंधो जायति काकणिं ॥ ३२७६ ॥ . चन्द्रगुप्तस्य राज्ञः प्रपौत्रो बिन्दुसारस्य नृपतेः 'नप्ता' पौत्रोऽशोकश्रियो नृपस्य पुत्रः कुणालनामा अन्धः 'काकणीं' राज्यं याचते ॥ ३२७६ ॥
तओ राइणा भणितो-किं ते अंधम्स रजेणं ? । तेण भणियं--पुत्तस्स मे कजं ति । राइणा 23 भणियं-कहिं ते पुत्तो ? ति । तेण आणित्ता दाइओ-इमो मे संपइ जाओ पुत्तो ति । तं चेव नामं कयं । तओ संवडिओ । दिन्नं रजं । तेण संपइराइणा उजेणिं आई काउं दक्खिणावहो सबो तत्थ टिएणं ओअविओ। सवे पच्चंतरायाणो वसीकया । तओ सो विउलं रजसिरिं मुंजइ । किञ्च- .
___ अञ्जसुहत्थाऽऽगमणं, द8 मरणं च पुच्छणा कहणा ।
पावयणम्मि य भत्ती, तो जाता संपतीरण्णो ॥ ३२७७ ॥ १ "नयरीए महागिरी अजमहत्थी य समोसढा" विशेषचूर्णौ ॥
30
Jain Education International
For Private & Personal use only
www.jainelibrary.org