________________
९१६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ आर्यक्षेत्रप्रकृते सूत्रम् ५० तिस्स रण्णो दिण्णा । अन्नया पालओ दूतो आगतो । खंदयकुमारेण रायपरिसाए वाए पराजिओ पट्ठो सविसयं गतो । खंदतो पंचहिं सएहिं सद्धिं पबतिओ मुणिसुव्वयसामिणो अंतिए । तस्सेव ते सीसा जाया । अन्नया तित्थयरं आपुच्छति-पंचहिं सएहिं सद्धिं कुंभकारकडं वच्चामि ? । भगवया वारितो 'सोवसगं' ति । पुणो पुच्छति-आराया ? विराहया ?। 5 तुमं मोत्तुं सेसा आराहया । एवं सो गतो कुंभकारकडं । तस्स अग्गुजाणे ठितो । पालगेण य दिट्ठो । ताहे तेणं पुबवेरेणं दंडती वुग्गाहितो-एस परीसहपरातितो पंचहिं सएहिं सद्धिं तव रजं घेच्छिहिति । सो य न पत्तियाइ । ताहे णेण आउहाणि अग्गुजाणे ठवियाणि दंसेऊण बुग्गाहितो। तओ भणति-तुमं चेव से जं जाणसि तं करेहि । तेण पुरिसजंतं कयं । सवे
आरद्धा पिल्लिउं । खंदएण भणियं-ममं पढमं मारेहि । ताहे सो भणति—तुम पिच्छाहि ताव 10 सीसे वहिजंते । एवं ते सवे वहिया सिद्धा य । पच्छा खंदयस्स बद्धस्स रुहिरचिरिक्काहि य सिच्चमाणस्स सीसेसु य खंडिजंतेसु असुहो परिणामो जातो । तेण नियाणं कयं । अग्गिकुमारेसु उववन्नो । भगिणीय से कंबलरयणं दिन्नयं, ततोहिंतो रयहरणं कयं । तं रुहिरावलितं सेणाय 'मंसं' ति काउं गहियं । देवीए अग्गतो पडियं । 'कतो एयं रयहरणं ? किं मम भाया
मारिउ ?' ति ताए राया भणितो-अहो ! विणट्ठो सि । ताहे सो अग्गिकुमारेसु पजत्तो 15 जातो । ताहे नगरम्स सबतो जोयणपरिमंडले जं किंचि तणं वा कटुं वा तं साहरिउं द8 सज
णवयं नगरं । सो य पालओ अणेण सपुत्त-दारओ सह सुणएणं कुंभीए पक्को । पुरंदरजसा य मुणिसुव्वयतित्थयरपायमूले साहरिया सपरिसा ।। ___ अथ गाथात्रयस्याक्षरयोजना-श्रावस्त्यां पालको दौत्येनागतः । स च वादे स्कन्दकेन
पराजितः । ततोऽसौ तस्योपरि कुपितः । इतश्च स्कन्दकस्य सुव्रतस्वामिपाधै दीक्षा । अधी20 तसूत्रार्थस्य च तस्यान्यदा भगवतः समीपे पृच्छा-व्रजाम्यहं कुम्भकारकृतं नगरम् । भगवता
तु 'सोपसर्गम्' इति भणित्वा निवारणा कृता, तथा 'त्वद्वर्जाः सर्वेऽप्याराधकाः' इति च भणितम् । ततस्तं कुम्भकारकृतपुरमागच्छन्तं पालकेन श्रुत्वा यत्रोद्यानेऽसौ स्थितः तत्रायुधानां “णूमण" ति प्रच्छन्नं स्थापना । ततो नृपस्य कथना, यथा-एष परीषहपराजितस्त्वां मारयित्वा त्वदीयं राज्यमधिष्ठास्यतीत्यादि । ततो राज्ञः कोपोऽभवत् , भणितं च-यत् ते रोचते 25 तदमीषां कुरुप्वेति । ततस्तेन पुरुषयनं कृत्वा पीडयितुमारब्धाः साधवः । स्कन्दकेनोक्तम्-पूर्व
मां यन्त्रमध्ये प्रक्षिप । ततस्तेन पापात्मना स्कन्दकस्य स्तम्भे गाढतरं बन्धनम् । ततो निप्पीड्यमानसाधुसम्बन्धिनीभिः शोणितचिरक्काभिः सिक्तेन स्कन्दकेन निदानं कृतम् । भगिन्या च तस्य कम्बलरत्नदानं कृतमासीत् , तेन च रजोहरणं कृतम् । स्कन्दकस्य च विपद्याग्निकुमारेषूपपातः । ततो रजोहरणं शोणितलिप्तं चिह्नमवलोक्य देव्याश्चिन्ता-नूनमपद्राविताः साधवः 30 पापात्मनेति । ततः प्रभूतं राज्ञः पुरतः खेदनम् । ततः 'सपरिषदः' सपरिवारायास्तस्या दीक्षा
१ मो० लेत. डे. विनाऽन्यत्र-भारकडं भा० । भकारकक्खडं ता. का० ॥ २°त्तं सउणीय 'मसं' मो० ले०॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org