________________
९१४
. सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ आर्यक्षेत्रप्रकृते सूत्रम् ५० अथ कुलार्यान् निरूपयति
उग्गा भोगा राइण्ण खत्तिया तह य णात कोरव्या ।
इक्खागा वि य छट्ठा, कुलारिया होंति नायव्वा ॥ ३२६५ ॥ 'उग्राः' उपदण्डकारित्वादारक्षिकाः । 'भोगाः' गुरुस्थानीयाः । 'राजन्याः' वयस्याः । 5'क्षत्रियाः' सामान्यतो राजोपजीविनः । 'ज्ञाताः' उदारक्षत्रियाः, 'कौरवाः कुरुवंशोद्भवाः, एते द्वयेऽप्येक एव भेदः । 'इक्ष्वाकव:' ऋषभनाथवंशजाः षष्ठाः । एते कुलार्या ज्ञातव्याः ॥ ३२६५॥ ___ 'भाघार्याः' अर्धमागधभाषाभाषिणः । 'शिल्पार्याः' तुण्णाक-तन्तुवायादयः । ज्ञानार्याः
पञ्चधा-आभिनिबोधिक-श्रुता-ऽवधि-मनःपर्यय-केवलज्ञानार्यभेदात् । दर्शनार्या द्विधा-सराग10 वीतरागदर्शनार्यभेदात् । तत्र सरागदर्शनार्याः क्षायोपशमिकौपशमिकसम्यग्दृष्टिभेदाद् द्विधा ।
वीतरागदर्शनार्या उपशान्तमोहादयः । चारित्रार्याः पञ्चविधाः-सामायिक-च्छेदोपस्थाप्य-परिहारविशुद्धिक-सूक्ष्मसम्पराय-यथाख्यातभेदात् । अत्र च क्षेत्रार्यरधिकारः ॥ अथार्यक्षेत्रविहारे कारणमाह
जम्मण-निक्खमणेसु य, तित्थकराणं करेंति महिमाओ ।
भवणवइ-वाणमंतर-जोइस-वेमाणिया देवा ॥ ३२६६ ॥ इहार्यक्षेत्रे भगवतां तीर्थकृतां जन्म निष्क्रमणयोः चशब्दाद् ज्ञानोत्पत्तौ च भवनपति-वानमन्तर-ज्योतिष्क-वैमानिका देवाः ‘महिमाः' सातिशयपूजाः कुर्वन्ति । ताश्च दृष्ट्वा बहवो भव्या विबुध्यन्ते, प्रव्रज्यां च प्रतिपद्यन्ते, चिरप्रव्रजिता अपि स्थिरतरा भवन्ति ॥ ३२६६ ॥
उप्पण्णे णाणवरे, तम्मि अणते पहीणकम्माणो ।
तो उवदिसंति धम्म, जगजीवहियाय तित्थकरा ॥ ३२६७ ॥ 'तस्मिन' तद्देशे 'अनन्ते' अपर्यवसिते 'ज्ञानवरे' मति-श्रुतादिशेषज्ञानप्रधाने केवलाख्ये 'उत्पन्ने' तदावारककर्मक्षयादाविर्भूते सति 'प्रहीणकर्माणः' प्रक्षीणघातिकौशास्तीर्थकराः 'ततः' ज्ञानोत्पत्त्यनन्तरं 'धर्म' श्रुत-चारित्ररूपं जगज्जीवहितायोपदिशन्ति ॥ ३२६७ ॥
लोगच्छेरयभूतं, ओवयणं निवयणं च देवाणं ।
संसयवाकरणाणि य, पुच्छंति तहिं जिणवरिंदे ॥ ३२६८ ॥ ___ लोकस्य-मनुष्यलोकस्य आश्चर्यभूतं-विस्मयकारि देवानामुत्पतनं निपतनं च दृष्ट्वा वह्वो जीवाः प्रतिबुध्यन्ते । तथा देव-मनुप्य-तिर्यग्रुपा असङ्ख्येयाः संज्ञिनः स्वस्वसंशयानां व्याकरणानि-निर्वचनानि जिनवरेन्द्रान् 'तत्र' आर्यजनपदे पृच्छन्ति । भगवन्तोऽपि च सातिशयत्वात्
तेषामसङ्ख्येयानामपि युगपदेव संशयानुन्मूलयन्ति ॥ ३२६८ ॥ अपि च30
समणगुणविदुऽत्थ जणो, सुलभो उवधी सतंतमविरुद्धो ।
आरियविसयम्मि गुणा, णाण-चरण-गच्छवुड्डी य ॥ ३२६९ ।। १ 'ऐश्वा भा० ॥ २ हवो वुद्धा वित्रु ता० भा० कां० विना ॥
स्तोमसाक्षात्करणदक्षे 'अनन्ते' कां॥
23
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org