________________
भाष्यगाथाः ३२५९--६४] प्रथम उद्देशः ।
९१३ मगहा कोसंवी या, थूणाविसओ कुणालविसओ य ।
एमा विहारभृमी, एतावंताऽऽरियं खेत्तं ॥ ३२६२ ॥ पूर्वस्यां दिशि मगधान दक्षिणस्यां दिशि कौशाम्बी अपरस्यां दिशि स्थूणाविषयं उत्तरस्यां दिशि कुणालाविषयं यावद् ये देशा एतावदार्यक्षेत्रं मन्तव्यम् । अत एव साधूनामेषा विहारभूमी । इतः परं निर्ग्रन्थ-निर्ग्रन्थीनां विहर्तुं न कल्पते ॥ ३२६२ ॥ अथार्यपदस्य निक्षेपनिरूपणायाह
नाम ठवणा दविए, खेत्ते जाती कुले य कम्मे य । ___ भासारिय सिप्पारिय, णाणे तह दंसण चरित्ते ॥ ३२६३ ॥ नामार्याः स्थापनार्या द्रव्यार्याः क्षेत्रार्या जात्यार्याः कुलार्याः कार्याः भाषार्याः शिल्पार्या ज्ञानार्या दर्शनार्याश्चारित्रार्याश्चेति । तत्र नाम-स्थापने सुप्रतीते । द्रव्यार्या नामनादियोम्याः 10 तिनिशवृक्षप्रभृतयः । क्षेत्रार्या अर्द्धषड्विंशतिर्जनपैदाः तद्वासिनो वा । ते च जनपदा राजगृहादिनगरोपलक्षिता मगधादयः । उक्तञ्च
रायगिह मगह १ चंपा, अंगा २ तह तामलित्ति वंगा य ३। कंचणपुरं कलिंगा ४, वाणारसि चेव कासी य ५॥ साकेत कोसला ६ गयपुरं च कुरु ७ सोरियं कुसट्टा य ८।
15 कंपिल्लं पंचाला ९, अहिछत्ता जंगला चेव १० ॥ वारवई य सुरट्ठा ११, विदेह मिहिला य १२ वच्छ कोसंबी १३ । नंदिपुरं संडिब्भा १४, भदिलपुरमेव मलया य १५ ॥ वेराड वच्छ १६ वरणा, अच्छा १७ तह मत्तियावइ दसना १८ । सुत्तीवई य चेदी १९, वीयभयं सिंधुसोवीरा २० ॥ महुरा य सूरसेणा २१, पावा भंगी य २२, मासपुरि वट्टा २३ । सावत्थी य कुणाला २४, कोडीवरिसं च लाढा य २५ ॥ सेयविया वि य नगरी, केगइअद्धं च आरियं भणियं ।। जत्थुप्पत्ति जिणाणं, चक्कीणं राम-कण्हाणं ॥
॥ ३२६३ ॥ सम्प्रति जात्यार्यानाह
25 अंबट्ठा य कलंदा, विदेहा विदका ति य । ___ हारिया तुंतुणा चेव, छ एता इन्भजातिओ ॥ ३२६४ ॥ इह यद्यप्याचारादिषु शास्त्रान्तरेपु बहवो जातिभेदा उपवर्ण्यन्ते तथापि लोके एता एवाम्बष्ठ-कलिन्द-वैदेह-विदक-हारित-तुन्तुणरूपाः 'इभ्यजातयः' अभ्यर्चनीया जातयः प्रसिद्धाः । तत एताभिर्जातिभिरुपेता जात्यार्याः, न शेषजातिभिरिति ॥ ३२६४ ॥ १ अस्मात् साकेतात् पूर्चस्यां दिशि कौशाम्बी भा० विना ॥२ पदवासिनः। ते च भा०॥
३ लाडा य भा० कां० ॥ ४ °या चुंचुणा भा० को० । टीकाऽप्यत्रैतदनुसारेणैव वर्तते । दृश्यतां टिप्पणी ५॥ ५°त-चुचण° भा० कां० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org