________________
15
९१०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ आर्यक्षेत्रप्रकृते सूत्रम् ५० छेत्तूण मे तणाई, आणेऊणं च रुक्खसिहरम्मि । वसही कता णिवाता, तत्थ वसामि निरुबिग्गा ॥ एत्थ हसामि रमामि य, वासारते य ण वि य उल्लामि । अंदोलयामि वानर !, वसंतमासं विलंबेमि ॥ हत्था तव माणुसगस्स जारिसा हिदयए य विण्णाणं । हत्था विण्णाणं जीवितं च मोहप्फलं तुज्झ ॥ विसहसि धारपहारे, न य इच्छसि गेहमप्पणो काउं । वानर ! तुमे असुहिते, अम्हे वि रतिं न विंदामो॥
तह दोच्चं तह तच्चं, रोसवितो तीऍ वानरो पावो । 10
रोसेण धमधमेंतो, उप्फिडितो तं गतो सालं ॥ आकंपितम्मि तो पादवम्मि फिरडि ति निग्गता सुघरा । अण्णम्मि दुमम्मि ठिता, झडिजते सीत-वातेणं ॥ इतरो वि य तं जेड्डु, घेत्तूणं पादवस्स सिहराओ । तणयं एकेक अंछिऊण तो उज्झती कुवितो ॥ भूमीगतम्मि तो णिड्डयम्मि अह भणति वानरो पावो । सुघरे ! अवहितहिदए !, सुण ताव जहा अहिरिया सि ॥ ण व सि ममं मयहरिया, ण व सि ममं सोहिया व णिद्धा वा ।
सुघरे ! अच्छसु विघरा, जा वट्टसि लोगतत्तीसु ॥ जहा सो वानरो सुघराए पडिचोइओ समाणो तीसे चेव पडिणीईभूओ, एवं तुमं पि 20 मए हितोवएसेणाणुसासिया वि मम चेवोपरि भूय त्ति । अत एवोक्तम्
उपदेशो न दातव्यो, यादृशे तादृशे जैने । पश्य वानरमूर्खेण, सुगृही निगृही कृता ॥
॥ ३२५२ ॥ किश्चान्यत्
न चित्तकम्मस्स विसेसमंधो, संजाणते णावि मियंककंति । 25 किं पीढसप्पी कह दूतकम्मं, अंधो कहिं कत्थ य देसियत्तं ॥ ३२५३ ॥ ___ यथा अन्धश्चित्रकर्मणः 'विशेष' रामणीयकं न जानीते, नापि मृगाकस्य-चन्द्रमसः कान्तिम् , एवं त्वमपि चक्षुरहिततया मार्गे गन्तुं न जानासीति भावः । तथा क पीठेन सर्पितुंगन्तुं शीलमस्येति पीठसपी-पङ्गुः ? क च 'दूतकर्म' सन्देशहारकत्वम् ?, क चान्धः ? क च 'देशकत्वं' मार्गदर्शकत्वम् !, यथा सर्वथैवाघटमानकमिदं तथा भवत्या अपि निष्प्रत्यूहं गमनमिति 3८ भावः ॥ ३२५३ ॥ एवं शीर्षकेणोक्ते सति सा ब्रवीति
बुद्धीबलं हीणवला वयंति, किं सत्तजुत्तस्स करेइ बुद्धी ।
किं ते कहा णेव सुता कतायी, वसुंधरेयं जह वीरभोजा ॥ ३२५४ ॥ १ नरे भा० ॥ २ °बलं भा० । एतदनुसारेणैव भा० टीका । दृश्यतां पत्र ९११ टिप्पणी १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org