________________
भायगाथाः ३२४६-५२ ].
॥ ३२४९ ॥ शीर्षकमाह-
प्रथम उद्देशः ।
अकोविए ! होहि पुरस्सरा मे, अलं विरोहेण अपंडितेहिं ।
सस्स छेदं अमुणे ! इमस्स, दहुं जतिं गच्छसि तो गता सि ।। ३२५० ।। 'अकोविदे !” मूर्खे ! भव 'मे' मम पुरस्सरा, अलमपण्डितैः सह विरोधेन चलितेन, परं 'हे अमुणे !' अज्ञे ! अस्य मदीयवंशस्य च्छेदमपि दृष्ट्वा यदि गच्छसि ततस्त्वमपि 'गताऽसि' 5 विनष्टाऽसीत्यर्थः अस्य कार्यस्य पर्यवसानं पश्चात् त्वमपि द्रक्ष्यसीति भावः || ३२५० ॥ अपि च
कुलं विणा से सयं पयाता, नदीव कुलं कुलडा उ नारी ।
निब्बंध एसो हि सोभणो ते, जहा सियालस्स व गाइतन्वे ।। ३२५१ ॥ 'वयम्' आत्मच्छन्देन 'प्रयाता' प्रवृत्ता 'कुलटा' खैरिणी नारी 'कुलं' पितृकुलं धशुरकुलं 10 च विनाशयति । केव किम् ? इत्याह- नदीव कुलम्, यथा नदी खैरं महापूरप्रवृत्ता सती कुलमुभयमपि पातयति तथैषाऽपि कुलद्वयमित्यर्थः । न चायमीदृशः 'निर्बन्ध : ' कदाग्रहः 'ते' तव 'शोभनः' परिणामसुन्दरो भविता । यथा शृगालस्य 'गातव्ये' उन्नदितव्ये निर्बन्धो न शोभनः सञ्जात इति । अत्र खसद्रुमाख्यानकम् -
एक्को सियालो रतिं घरं पविट्टो । घरमाणुसेहि चेतितो निच्छुभिउमाढतो । सो सुणगाईहिं 15 पारद्धो नीलीरागरंजणे पडितो, किह वि ततो उत्तिण्णो, नीलवण्णो जातो । तं अन्ने सरभतरक्ख-सियालाई पांसिउं भांति — को तुमं एरिसो ? । सो भइ - अहं सवाहिं मिगजाईहिं खसद्दुमो नाम गिराया कतो, ततो अहं एत्थमागतो, पासामि ताव को मं न नमति ? । ते जाणंति - अपुत्रो एयस्स वण्णो, अवस्सं एस देवेहि अणुग्गहितो । तओ भांति - अम्हे त किंकरा, संदिसह, किं करेमो ? । खसद्दुमो भणति -हत्थिवाहणं देह । दिण्णो, विलंग्गो 20 वियरति । अण्णया सियालेहिं उण्णईयं । ताहे खसद्दुमेणं तं सियालसहावमसहमाणेण उण्णईयं । ततो हत्था 'सो सियालो' त्ति नाउं सोंडाए घेत्तुं मारितो । जहा सो सियालो उन्नईयं सोउं उन्नईए विट्टो एवं तुमं पि विणस्सिहिसिति || ३२५१ ॥ किञ्च —
उल्लत्तिया भो ! मम किं करेसी, थामं सयं सुठु अजाणमाणी ।
सुतं तया किण्ण कताई मूढे !, जं वाणरो कासि सुगेहियाए ।। ३२५२ ।। पुच्छि ! यदि नाम त्वं 'उल्लत्तिता' मम सम्मुखं वलिता ततः खकं 'स्थाम' वीर्यमजानती मम किं करिष्यसि ? न किमपीति भावः । परं मूढे ! त्वया किं न कदाचिदप्येतत् संविधानकं श्रुतं यद् वानरः सुगेहिकायाः शकुनिकायाः सम्मुखमावृत्तः सन् कृतवान् ? |
अत्र कथानकम्—
Jain Education International
९०९
वासेणं झडिज्जंतं, रुक्खग्गे वानरं थरथरेंतं ।
सुघरा नाम सउणिया, भणति तयं निड्डए संती ॥
१ विलज्जो विय° भा० क० ॥ २ तथापि स्व' भा० ॥
३ भा० विनाऽन्यत्र - 'ण सडि' ता० मो० कां० । 'ण पडि' त० डे० ले० ॥
For Private & Personal Use Only
25
30
www.jainelibrary.org