________________
भाष्यगाथाः ३२५३-५८ ]
प्रथम उद्देशः ।
९११
बुद्धिलक्षणं यद् बलं तद् 'हीनबली' निःसत्त्वा एव वदन्ति । यतः सत्त्वयुक्तस्य बुद्धिः किं करोति ? सत्त्वेनैव सर्वकार्यसिद्धेः । किं वा त्वया कदाचिदियं कथा नैव श्रुता - यथा वसुन्धरेयं वीरभोज्या । तदुक्तम्
नेयं कुलमायाता, शासने लिखिता न वा । खङ्गेनाक्रम्य भुञ्जीत, वीरभोज्या वसुन्धरा ॥ अथ शीर्षकमाह
असंसयं तं अमुणाण मग्गं गता विधाणे दुरतिकमम्मि |
इमं तु मे बाहति वामसीले !, अण्णे वि जं का हिसि एकघातं ।। ३२५५ ।। 'असंशयं' निस्संदेहं त्वम् 'अज्ञानां' मूर्खाणां 'मार्गम्' आत्मोपघातरूपं गता । वसति ? इत्याह-- विधाने दुरतिक्रमे सति । विधानं नाम - यद् येन यदा प्राप्तव्यं तद् दुरतिक्रमम्, 10 नान्यथा कर्त्तुं शक्यते । उक्तञ्च —
बुद्धिरुत्पद्यते तादृग्, व्यवसायश्च तादृशः । सहायास्तादृशा ज्ञेयाः, यादृशी भवितव्यता |
॥। ३२५४ ॥
अत एव तद् अवश्यम्भावितया नास्मन्मनो दुनोति, परं 'वामशीले !' प्रतिकूलपथगामिनि ! मामिदमेव बाधते यद् 'अन्यानपि ' आत्मव्यतिरिक्तानस्मादृशानेकधातं करिष्यसि, आत्मना 15 सह मारयसीति भावः || ३२५५ ॥
5
सा मंदबुद्धी अह सीसकस्स, सच्छंद मंदा वयणं अकाउं ।
पुरस्सरा होतु मुहुत्तमेतं, अपेयचक्खू सगडेण खुण्णा || ३२५६ ।।
'सा' पुच्छिका 'मन्दबुद्धिः' सद्बुद्धिविकला 'अथ' अनन्तरं शीर्षकस्य वचनमकृत्वा 'स्वच्छन्दा' स्वमतिप्रवृत्ता 'मन्दा' गमनक्रियायामलसा बलामोटिकया पुरस्सरा भूत्वा गन्तुं 20 प्रवृत्ता । ततः किमभूत् ? इत्याह- 'अपेतचक्षुः ' लोचनरहिता सा पुरो गच्छन्ती मुहूर्तमात्रेण शकटेन 'क्षुण्णा' आक्रान्ता विपत्तिमुपागता || ३२५६ ॥ एष दृष्टान्तः, अयमर्थोपनयः
जे मझसे खलु देस- गामा, अतिष्पितं तेसु भयंतु ! तुझं ।
लक्खण्ण- हिंडीहिं सुताविया मो, अम्हं पि ता संपर होउ छंदो || ३२५७ ॥ 'ये' अगीतार्थाः शिष्यास्ते आचार्यान् भणन्ति -- भदन्त ! ये खलु 'मध्यदेशे' आर्यक्षेत्रे ' 25 देशाः - मगधादयो ग्रामाश्च - तत्प्रतिबद्धास्तेषु भगवताम् 'अतिप्रियम्' अतीव विहर्तुं रोचते, परं वयमेषु दिवसेषु रूक्षान्नमात्रलाभेन हिण्ड्या च - इतस्ततः परिभ्रमणरूपया सुष्ठु - अतिशयेन तापिताः - दग्धान्नदेहाः सञ्जाताः, अतोऽस्माकमपि तावत् सम्प्रति च्छन्दो भवतु, स्वच्छन्देन यत्र यत्र रोचते तत्र तत्र विहरिष्याम इति || ३२५७ ॥ गुरवो ब्रुवते -
देहो वही तेणग-सावतेहिं, पदुट्ठमेच्छेहि य तत्थ तत्थ ।
जता परिब्भस्सध अंतदेसे, तदा विजाणिस्सह मे विसेसं ।। ३२५८ ।
१ लम्' अकिञ्चित्करं वद भा० ॥ २ 'लु भिक्खगा भा० । एतदनुसारेणैव भा० टीका । दृश्यतां टिप्पणी ३ ॥ ३ त्रे भैक्षग्रामास्तेषु भवताम् भा० ॥
Jain Education International
For Private & Personal Use Only
30
www.jainelibrary.org