________________
5
९०४
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ विचार ० प्रकृते सूत्रम् ४९
ब्रूते — रात्रौ युष्माभिः सहाहं कायिक्याद्यर्थं निर्गमिष्यामि, अतो यदा भवत्य उत्तिष्ठन्ते तदा मामप्युत्थापयत । यदि ता इच्छन्ति ततो लष्टम्, अथ नेच्छन्ति ततेः 'अहं रात्रा - aaraat निर्गच्छन्ती बिभेमि' इत्येवं ब्रवीति ॥ ३२३३ ॥ एवमप्युक्ता यदि ता द्वितीया नागच्छन्ति तदा किं कर्त्तव्यम् : इत्याहमत्तसईए अपवत्तणे वा, सागारिए वा निसि णिक्खमंती |
तासं णिवेदेतु ससद्द दंडा, अतीति वा णीति व साधुधम्मा ।। ३२३४ ।।
रात्रौ मात्र कायिकी व्युत्सर्जनीया, तैत उगते सूर्ये सा मात्रककायिकी बहिछर्द
叮
नया । - अथ मात्रकं नास्ति, यद्वा तस्या मात्रके कायिक्याः प्रवर्त्तनम् - आगमनं न भवति, सागारिकबहुलं वा तद् गृहम्, एतैः कारणैः 'निशि' रात्रावेकाकिनी निष्क्रामन्ती ' तासां ' 10 शय्यातरीणां निवेद्य सशब्दा- कासितादिशब्दं कुर्वती दण्डकं हस्ते कृत्वा 'साधुधर्मा' शोभन - समाचारों ' अत्येति वा' प्रविशति वा 'निरेति वा' निर्गच्छति वा ॥ ३२३४ ॥
एवं तावद् विचारभूमिविषयो विधिरुक्तः । अथ विहारभूमिविषयमाहगाहि अगाहि व, दिया व रातो व गंतु पडिसिद्धं । चउगुरु आयरियादी, दोसा ते चेव जे भणिया ।। ३२३५ ।।
15
एकाकिनीनाम् ‘अनेकाकिनीनां वा' बह्वीनामपि, गाथायां षष्ठ्यर्थे तृतीया, दिवा वा रात्रौ वा विहारभूमौ संयतीनां गन्तुं 'प्रतिषिद्धं' न कल्पते । अत एव यद्येनमर्थमाचार्याः प्रवर्त्तिन्या न कथयन्ति तदा चतुर्गुरवः । प्रवर्त्तिनी भिक्षुणीनां न कथयति चतुर्गुरवः । भिक्षुण्यो न प्रतिशृण्वन्ति लघुमासः । दोषाश्च त एव द्रष्टव्या ये पूर्वं विचारभूमौ भणिताः ॥ ३२३५ ॥ द्वितीयपदे गन्तव्यमपीति दर्शयति
20
गुत्ते गुत्तदुवारे, दुजणवजे णिवेसण संतो ।
संबंधि णि सण्णी, बितियं आगाढ संविग्गे ।। ३२३६ ।।
गुप्ते गुप्तद्वारे 'दुर्जनवर्जे' दुःशीलजनरहिते गृहे स्वाध्यायकरणार्थं गन्तव्यम्, तच्च गृहं यदि 'निवेशनस्य' पाटकस्य 'अन्तः' अभ्यन्तरवर्त्तिं भवति । अथ निवेशनान्तर्न प्राप्यते ततोऽन्यस्मिन्नपि पाटके यः संयतीनां पितृ-भ्रात्रादिरशङ्कनीयः सम्बन्धी, यो वा शय्यातरस्य 'निजः ' 26. सुहृदादिः, यो वा 'संज्ञी' श्रावको माता- पितृसमानस्तस्य गृहे गन्तव्यम् । एतच्च द्वितीयपदमा - . गाढे संविमाया आर्यिकाया मन्तव्यम् । किमुक्तं भवति ? - व्याख्याप्रज्ञप्तिप्रभृतिश्रुतसम्बन्धिनमागाढयोगं काचिदार्यिका प्रतिपन्ना, सा च यदि 'संविग्ना' हास्यादिविकारवर्जिता, ततस्तस्या आत्मतृतीयाया आत्मचतुर्थाया आत्मपञ्चमाया वा पूर्वोक्तगुणोपेतं गृहं गत्वा स्वाध्यायः कर्तुं कल्पते ॥ ३२३६ ॥ तत्रैव गमने विधिं दर्शयति
4
१
एतदन्तर्गतः पाठः भा० को ० एव वर्त्तते ॥ २ ततोऽनिच्छन्तीषु तासु 'अहं कां० ॥ ३ एतदन्तर्गतः पाठः मो० ले० कां० एव वर्त्तते ॥ ४ मो० ले० कां विनाऽन्यत्र - रा 'अतियाति वा' प्रविशति वा निर्ग° ता० । 'रा अतियाति वा निर्ग' त० डे० । 'रा प्रविशति वा निर्ग° भ० ॥ ५ पदे तु ईदृशे गृहे गन्त कां० ॥ ६ एतदन्तर्गतमवतरणं कां० एव वर्त्तते ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org