________________
भाष्यगाथाः ३१८५-९२] प्रथम उद्देशः ।
८९३ 'कायैः' पृथिव्यादिभिरविशुद्धः पन्थाः-मागों यस्याः सङ्खडेः सा तथा, अस्यां च कायनिष्पन्नं प्रायश्चित्तम् । प्रत्यपायाश्च द्विविधाः-पथि वर्तमानस्य तत्र प्राप्तस्य च । तत्र पथि वर्तमानस्य श्वापद-स्तेन-कण्टकादयः । तत्र प्राप्तस्य तु त्रिविधाः प्रत्यपाया भवन्ति-दर्शन-ब्रह्मवता-ऽऽत्मापायभेदात् । तत्र सङ्खडिं गतस्य चरक-शाक्यादिमियुगाहणा दर्शनापायः । चरिका-तापसीप्रभृतिभिरन्याभिर्वा मत्तप्रमत्ताभिः स्त्रीभिर्ब्रह्मवतापायः । आत्मापायस्तु पूर्वोक्त एव हस्तभङ्गादिकः ।। एवंविधापायसहिता सप्रत्यपाया ॥ ३१८८ ॥ ___ अत्र च दर्शनापाये चतुर्लघुकाः । शेषेषु-स्तेनश्वापदादिषु ब्रह्मवता-ऽऽत्मविषयेषु प्रत्यपायेषु चतुर्गुरवो भवन्ति । तथा सौगतोपासकादिः सङ्खडिकर्ता विषं वा गरं वा प्रदद्यात्, एवं जीवितभेदः । चरिकादिभिश्चारित्रभेदः । एतयोर्जीवित-चारित्रभेदयोः प्रत्येकं चतुर्गुरवः । एषा यावन्तिकादिदोषदुष्टा सङ्खडिरनाचीर्णा । एतद्विपरीता आचीर्णेति ॥ ३१८९ ॥ 10 द्वितीये पदे एतैः कारणैः सङ्खडिमपि गच्छेत् -
___ कप्पइ गिलाणगट्ठा, संखडिगमणं दिया व रातो वा ।
दव्वम्मि लब्भमाणे, गुरुउवदेसो त्ति वत्तव्वं ॥ ३१९० ॥ ग्लानार्थ सङ्खडिगमनं दिया रात्रौ वा कल्पते । तत्र च द्रव्ये ग्लानप्रायोग्ये लभ्यमाने यावन्मानं ग्लानस्योपयुज्यते तावति प्रमाणप्राप्ते सति प्रतिषेधयन्ति । यद्यसौ दाता ब्रूयात्-किमिति 15 न गृह्णीथ ? ततः 'वक्तव्यं' भणनीयम्-गुरुः-वैद्यस्तस्योपदेशोऽयम्-यदेतावतः प्रमाणादूर्द्ध ग्लानस्य पथ्यादिकं न दातव्यम् ॥ ३१९० ॥ ईदमेव भावयति
पुवि ता सक्खेत्ते, असंखडी संखडीसु वी जतति ।
पडिवसभमलभंते, ता वञ्चति संखडी जत्थ ॥ ३१९१ ॥ ग्लानस्य प्रायोग्यं पूर्व तावत् 'स्वक्षेत्रे' स्वग्रामेऽसङ्खड्यां गवेषयितव्यम् । यद्यसङ्खड्यां न 20 प्राप्यते ततः स्वग्राम एव याः सङ्खड्यस्तासु A ग्लानप्रायोग्यग्रहणाय » यतते । तदभावे (ग्रन्थानम्-१०००० । सर्वग्रन्थाग्रम्-२२२२०) प्रतिवृषभग्रामेष्वपि प्रथममसङ्खड्यां ततः सङ्खड्यामपि । अथ तत्रापि न लभ्यते ततो यत्र ग्रामादौ सङ्खडी भवति तत्र व्रजन्ति ॥३१९१॥ __ ताश्च सङ्खडयो द्विधा—सम्यग्दर्शनभाविततीर्थविषया मिथ्यादर्शनभाविततीर्थविषयाश्च । तत्र प्रथममाद्यासु गन्तव्यम् , यत आह
उजेंत णायसंडे, सिद्धसिलादीण चेव जत्तासु ।
सम्मत्तभाविएसुं, ण हुंति मिच्छत्तदोसा उ ॥ ३१९२ ॥ उज्जयन्ते ज्ञातखण्डे सिद्धशिलायामेवमादिषु सम्यक्त्वभावितेषु तीर्थेषु याः प्रतिवर्ष यात्राः-सङ्खडयो भवन्ति तासु गच्छतो मिथ्यात्वस्थिरीकरणादयो दोषा न भवन्ति ।। ३१९२ ॥
एतेसिं असईए, इतरीउ वयंति तत्थिमा जतणा । [ओ. नि. ४१९] 30 १ अथ ग्लानार्थ सङ्खडिगमने विधि दर्शयति इत्येवंप्रकारमवतरणं कां० ॥ २ एनामेव नियुक्तिगाथां भाष्पकारो भाव कां० ॥ ३°म् । अथासल° भा०॥ ४ एतदन्तर्गतः पाठः मो० ले० का? एव वर्तते ॥
'25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org