________________
भाष्यगाथाः ३१०१-८]
प्रथम उद्देशः ।
८७३
यथा ते स्तेना भयादेव शीघ्रं नश्यन्ति । अथवा यतः - यस्या दिशस्ते समागच्छन्ति तदभि
मुखीभूय अप्रावृता भवन्ति ॥ ३१०३ ॥
• एवंविधं विधिं कुर्वाणा अध्वनो निस्तरन्ति । अथायं व्याघातो भवेत् -
सावय- तेणपरद्धे, सत्थे फिडिया ततो जति हवेजा । अंतिमगा विंटिय, यिट्टणय गोउलं कहणा || ३१०४ ॥
महाटव्यां सिंहादिभिः श्वापदैः स्तेनैर्वा सार्थः प्रारब्धः सन् दिशोदिशि विप्रणष्टः, साधवोऽप्येकां दिशं गृहीत्वा विप्रणष्टाः 'ततः' सार्थात् स्फिटिता यदि भवेयुः, ततो दिग्भागमजानन्तो वनदेवतायाः कायोत्सर्गं कुर्वन्ति सा च व्रजिका विकुर्वति, अन्तिमायां च ब्रजिकायामुपकरणविण्टिकां विस्मारयति, तस्या ग्रहणार्थं साधूनां निवर्तनम् यावत् तत्रागताः तावद् गोकुलं न पश्यन्ति, ततो गुरूणां समीपे कथनम्, यथा— नास्ति सा जिकेति ॥ ३१०४ ॥ 10 इदमेव स्पष्टयति
अाणम्मि महंते, वहू॑तो अंतरा तु अडवीए ।
सत्थो तेणपरद्धो, जो जत्तो सो ततो नट्ठो ।। ३१०५ ।। संजयजणो य सव्वो, कंची सत्थिल्लयं अलभमाणो । -पंथं अजाणमाणो, पविसेज महाडविं भीमं ।। ३१०६ ॥ अध्वनि महति वर्त्तमानः सार्थः सर्वोऽप्यन्तरा महाटव्यां स्तेनैः प्रारब्धः, ततश्च यो यत्र वर्त्तते स तत एव 'नष्टः ' पलायितः || ३१०५ ॥
15
संयतजनश्च सर्वः कञ्चिदपि सार्थिकमलभमानः पन्थानं चाजानन् भीमां महाटवीं प्रविशेत् ॥ ३१०६ ॥ ततः किं कर्तव्यम् ? इत्याह
सव्वत्थामेण ततो, वि सव्वकजुञ्जया पुरिससीहा ।
वसभा गणीपुरोगा, गच्छं धारिति जतणाए ।। ३१०७ ॥ ततः ‘सर्वस्थाम्न।' सर्वादरेण वृषभाः 'सर्वकार्योद्यताः' सकल गच्छ कार्यैकबद्धकक्षाः 'पुरुषसिंहाः' सातिशयपराक्रमृतया पुरुषाणां मध्ये सिंहकल्पाः 'गणिपुरोगाः' आचार्यपुरस्सरा ईदृश्यां विषमदशायां प्रपतन्तं गच्छं यतनया धारयन्ति ॥ ३१०७ ॥ तामेवाह
जइ तत्थ दिसामूढो, हवेज गच्छो सबाल- बुड्डो उ । वणदेवयाऍ ताहे, णियमपगंपं तह करेंति ।। ३१०८ ॥
यदि ‘तत्र’ अटव्यां सबाल-वृद्धोऽपि गच्छो दिङ्मूढो भवेत् ततो नियमेन - निश्चयेन प्रकम्पःदेवताया आकम्पो यस्मादिति नियमप्रकम्पः - कायोत्सर्गस्तं वनदेवताया आकम्पनार्थं तथा कुर्वन्ति यथा सा आकम्पिता सती दिग्भागं वा पन्थानं वा कथयति ॥ ३१०८ ॥ यतः -
१
एतदन्तर्ववतरणं भा० नास्ति ॥ २ विधिं विदधाना अध्य कां० ॥
३ 'त् । कीदृश: ? इति अत आह— अद्धाणम्मि कां० । नास्त्यस्यां प्रतौ " सावयतेण परद्धे . " ३१०४ गाथा तट्टीका च । चूर्णिकृता विशेषचूर्णिकृता बृहद्भाष्यकृता चापि नेयं गाथाऽङ्गीकृता दृश्यते ॥ ४ अथवा कां० ॥
Jain Education International
5
For Private & Personal Use Only
20
25
www.jainelibrary.org