________________
भाष्यगाथाः ३०५४ - ६२]
प्रथम उद्देशः ।
चम्मकरग सत्थादी, दुलिंग कप्पे अ चिलिमिणिअगहणे । तस विपरिणमुड्डाहो, कंदाइवधो य कुच्छा य ।। ३०५८ ।। इह पूर्वार्द्ध-पश्चार्द्धपदानां यथासत्येन योजना कार्या । तद्यथा – चर्मकरकं यदि न गृह्णन्ति ततः ‘त्रसानां' पूतरकादीनां विराधना भवति । शस्त्रकोशस्य आदिशब्दाद् गुलिका - खोलादीनामग्रहणे कण्टकादिशल्यविद्धानां शैक्षादीनां च विपरिणामो भवति । “दुलिंग" ति लिङ्गद्वयं-गृहिलिङ्गं अन्यपाषण्डिकलिङ्गं च, तयोरुपकरणेऽगृह्यमाणे खलिङ्गेनैव रात्रौ भक्तग्रहणे पिशितादिग्रहणे वा उड्डाहः स्यात् । अध्वकल्पं विना कन्दमूलादीनां वधो भवति । चिलिमिलिकाया अग्रहणे मण्डल्या भुञ्जानान् विलोक्य जनः 'कुत्सां ' जुगुप्सां कुर्यात् ॥ ३० ५८ ॥ अष्परिणामगमरणं, अइपरिणामा य होंति नित्थका ।
1
निग्गय गहणे चोड्य, भणति तइया कहं कप्पे ।। ३०५९ ।।
1
तत्राध्वनि गच्छतामेषणीयालाभे पञ्चकादियतनयाऽनेषणीयमपि गृह्यते तच्चापरिणामको न गृह्णाति, अगृह्णानस्य च तस्य मरणं भवेत् । ये पुनरतिपरिणामकास्तेऽकल्पनीयग्रहणं दृष्ट्वा 'नित्थक्का:' निर्लज्जा भवन्ति, ततश्चाध्वनो निर्गताः सन्तोऽकल्प्यग्रहणं कुर्वाणा गीतार्थैः प्रतिनोदिताः–‘आर्याः ! मा गृह्णीध्वमकल्प्यम्' ततस्ते ब्रुवते - तदाऽध्वनि वर्त्तमानानां 'कथमकल्प्यत ?' कथं कल्पनीयमासीत् ? || ३०५९ ॥
तेणभयोदककजे, रतिं सिग्घगति दूरगमणे य ।
वहणावहणे दोसा, बालादी सल्लविद्धे य || ३०६० ॥
स्तेनभये दण्डक चिलिमिलिकां विना, उदककार्ये चर्मकरकं गुलिकां खोलका नि वा विना यत् प्राप्नुवन्ति - तेन्निप्पन्नं प्रायश्चित्तम् । रात्रौ सार्थवशेन शीघ्रगतौ दूरगमने बोपस्थिते तलिकाभिर्विना बाल-वृद्धादयः प्रपतन्ति तान् यदि कापोतिकया वहन्ति तदा स्वयं परिताप्यन्ते, 20 अथ कापोतिकाया अभावान्न वहन्ति ततस्ते परिताप्यन्ते । शल्यविद्धाः शस्त्रकोशकेन विना शल्ये ऽनुद्धियमाणे यत् परितापनादिकं प्राप्नुवन्ति तन्निष्पन्नम् ॥ ३०६० ॥
यतएवमतो निष्कारणेऽध्वा न प्रतिपत्तव्यः । कारणे तु प्रतिपद्यमानानामयं क्रमः -- वियपय गम्ममाणे, मग्गे असतीय पंथें जतणाए । परिपुच्छिऊण गमणं, अहिणें पल्लीहिं वइगाहिं ॥
३०६१ ।।
25
द्वितीयपदे अध्वनि गम्यमाने प्रथमं मार्गेण, मार्गस्यासति पथाऽपि यतनया गन्तव्यम् । तत्र च जनं परिपृच्छ्य य: पल्लीभिर्वजिकाभिर्वा अच्छिन्नः पन्थास्तेन गमनं विधेयम् । तदभावे छिन्नेनापि ।। ३०६१ ।। अथ यैः कारणैर्गन्तुं कल्पते तानि दर्शयति
असिवे ओमोदरिए, रायहुट्ठे भये व आगाढे ।
गेलन उत्तिमट्टे, णाणे तह दंसण चरिते ॥ ३०६२ ॥
१ 'अध्वकल्पं ' वक्ष्यमाणलक्षणं विना कां० ॥
२
एतन्मध्यगतः पाठः कां० एव वर्त्तते ॥
३ पदे वक्ष्यमाणैः कारणैः अध्व' कां० ॥
Jain Education International
८६१
४ °पि वक्ष्यमाणलक्षणया यत कां० ॥
For Private & Personal Use Only
10
15
30
www.jainelibrary.org