________________
अन्ने वि विद्दवेहिइ, अलमजो ! अहव तुब्भ मरिसेमि । सिं पि होइ बलियं, अकजमेयं न य तुदंति ॥ २९५६ ॥
एष एवं कुर्वन्नन्यानपि साधून् 'विद्रावयिष्यति' विनाशयिष्यति अत आर्याः ! 'अलं' पर्याप्तमस्माकमेतेन । साधवो ब्रुवते - क्षमाश्रमणाः ! न भूय एवं करिष्यति, एकवारमपराधं क्षमयन्तु भगवन्तः । गुरवो भणन्ति - यद्येवं ततोऽहं युष्माकं मर्षयामि, परमेतस्य पञ्चकल्याणकं प्रायश्चित्तं प्रदीयते । एवमुक्ते 'तेषामपि' अगीतार्थानां 'बलिकम्' अत्यर्थं हृदये भवति, यथा— नूनमकार्यमेतदिति । न च पश्चाद् ज्योतिःस्पर्शनादौ नोद्यमानास्तुदन्ति, प्रतिनोदनया न 10 व्यथामुत्पादयन्तीत्यर्थः ॥ २९५६ ॥
एसो विही उ अंतो, बाहि निरुद्धे इमो विही होइ ।
5
८३६
सनिर्युक्ति-लघुभाप्य वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४३
प्रसादयन्ति ततो गुरवः क्षाम्यमाणा ब्रुवते - आर्याः ! यूयमपि निर्द्धर्माणः सञ्जाताः ? ॥ २९५५॥
----
यतः --
सावय तेणय पडिणीय देवयाए विही ठाणं ।। २९५७ ।।
एष विधिः 'अन्तः ' ग्रामाभ्यन्तरे प्रविष्टानामुक्तः । अथ बहिस्तिष्ठतां विधिरुच्यते- तंत्राध्वप्रतिपन्नास्ते साधवो विकाले तं ग्रामं प्राप्ताः परं द्वाराणि तत्र स्थगितानि, ततो 13 ‘निरुद्धे' स्थगितद्वारे ग्रामादौ विकाले वा तत्रापूर्वः प्रवेशं न लभते इत्यादिकारणसम्भवे बहिःस्थितानां यदि श्वापदभयं स्तेनकभयं प्रत्यनीकभयं वा भवति तदा वक्ष्यमाणो विधिः कर्त्तव्यो भवति, यावद् देवताया आकम्पनार्थं विधिना 'स्थानं' कायोत्सर्गलक्षणं क्षपकेण कर्त्तव्यमिति. ॥ २९५७ ॥ यतनामेवाह
भूमिघर देउले वा, सहियावरणे व रहियआवरणे ।
रहिए विजा अंचित मीस सचित्त गुरु आणा ।। २९५८ ।।
हस्तिष्ठतां यदि श्वापदादिभयं तदा भूमिगृहे देवकुले वा आवरणं - कपाटं तेन सहिते तिष्ठन्ति । गाथायां प्राकृतत्वाद् व्यत्यासेन पूर्वापरनिपातः । अथ सकपाटं न प्राप्यते तत आवरणरहितेऽपि तिष्ठन्ति 1 तंत्र विद्यया द्वारं स्थगयन्ति, दिशां वा विद्याप्रयोगेण बन्ध विदधति यथा श्वापदादयो न प्रविशन्ति । विद्याया अभावे अचित्तकण्टिकाभिः, तदप्राप्तौ 25 मिश्रकण्टिकाभिः, तदलाभे सचित्तकण्टिकाभिरपि स्थगयन्ति । तदभावे "गुरु आण" चिगुरवो रूपयन्ति, यथा - आचार्यादीनां मारणान्तिके उपसर्गे उपस्थिते सति यः तन्निवारणे पराक्रमणीयमिति' निर्युक्तिगाथासमासार्थः
1
-
20
Jain Education International
For Private & Personal Use Only
● ल
कवाडं ।
-५९ ॥
यत
www.jainelibrary.org