________________
भाष्यगाथाः २९५६-६४ ]
प्रथम उद्देशः ।
८३७
आनयन्ति । अथ नास्ति कपाटं ततो विद्यया द्वारं स्थगयन्ति । तदभावे कण्टिकाभिः प्रथममचित्ताभिः ततो मिश्राभिः ततः सचित्ताभिरपि स्थगयन्ति ।। २९५९ ॥
एएस असईए, पागार वई व रुक्ख नीसाए ।
परिखेव विज अच्चित्त मीस सच्चित्त गुरु आणा ।। २९६० ।।
'एतेषां ' भूमिगृहादीनामसति प्राकारं वा वृतिं वा वृक्षं वा 'निश्राय' निश्रां कृत्वा तिष्ठन्ति । ॐ तत्रापि विद्यया परिक्षेपं कुर्वन्ति । तदभावे कण्टिकाभिर्यथाक्रममचित्त - मिश्र - सचिताभिः परिक्षिपन्ति । गुरवश्चाज्ञाप्ररूपणां वक्ष्यमाणां कुर्वन्ति ॥ २९६० ॥
गिरि - नइ तलागमाई, एमेवागम ठएंति विजाई ।
एग दुगे तिदिसिं वा, ठएंति असईऍ सव्वत्तो ।। २९६१ ।।
गिरिं वा नदीं वा तडागं वा आदिग्रहणाद् गर्त्तादिकं वा निश्रां कृत्वा तिष्ठन्ति । तेषां च 10 यंत्रक एव प्रवेशस्तत्र प्रथमतस्तिष्ठन्ति तदभावे यत्र द्वयोर्दिशोः प्रवेशः, तदप्राप्तौ यत्र तिसृषु दिक्षु प्रवेशस्तत्रापि तिष्ठन्ति । तेषां च 'आगमं' प्रवेशमुखम् 'एवमेव' विद्यादिभिः स्थगयन्ति । “ असईय सबत्तो" त्तिं प्राकारादिनिश्राया एकप्रवेशादीनां वा गिरिप्रभृतीनामप्राप्तावाकाशे वसन्तः सर्वतो विद्याप्रयोगेण स्थगयन्ति दिशां वा बन्धं कुर्वन्ति । विद्याया अभावे कण्टिकाभिः सर्वतोवृतिं कुर्वन्ति । तदभावे गुरव आज्ञाप्ररूपणां कुर्वन्ति ।। २९६१ ॥
केन विधिना ? इति चेद् उच्यते
नाउमगीयं बलिणं, अविजाणंता व तेसि बलसारं ।
घोरे भयम्म थेरा, भणति अविगीयथेत्थं ।। २९६२ ॥ ज्ञात्वा कमप्यगीतार्थं 'बलिनं' समर्थम्, यद्वा अविजानन्तः 'तेषां' स्वसाधूनां 'बलसारं ' पराक्रममाहात्म्यम्, कस्य कीदृशः पराक्रमो विद्यते इत्येवमजानन्त इत्यर्थः, 'घोरे' रौद्रे श्वापदा - 20 दिभये 'स्थविरा:' आचार्याः 'अविगीतस्थैर्यार्थम्' अगीतार्थस्थिरीकरणार्थं भणन्ति ।। २९६२ ॥ कथम् ? इत्याह
आयरिe गच्छमि य, कुल गण संघे य चेइय विणासे ।
आलोय पडिकतो, सुद्धो जं निजरा विउला ।। २९६३ ॥
षष्ठीसप्तम्योरर्थं प्रत्यभेदाद् आचार्यस्य वा गच्छस्य वा कुलस्य वा गणस्य वा सङ्घस्य वा 23 चैत्यस्य वा विनाशे उपस्थिते सति सहस्रयोधिप्रभृतिना खवीर्यमहापयता तथा पराक्रमणीयं यथा तेषामाचार्यादीनां विनाशो नोपजायते । स च तथा पराक्रममाणो यद्यपराधमापन्नस्तथाप्यालोचितप्रतिक्रान्तः शुद्धः, गुरुसमक्षमालोच्य मिथ्यादुष्कृतप्रदानमात्रेणैवासौ शुद्ध इति भावः । 'कुतः ? इत्याह – 'यद्' यस्मात् कारणाद् 'विपुला' महती 'निर्जरा' कर्मक्षयलक्षणा तस्य भवति, पुष्टालम्बनमवलम्ब्य भगवदाज्ञया प्रवर्त्तमानत्वादिति ॥ २९६३ ॥
Jain Education International
सोऊण य पनवणं, कयकरणस्सा गयाइणो गहणं । सीहाई चैव तिगं, तवबलिए देवयट्ठाणं ।। २९६४ ॥
१ एतद ग्रन्थानम् - ५००० इवि त० डे० मो० ले० ॥
15
For Private & Personal Use Only
50
www.jainelibrary.org