________________
भाष्यगाथाः २९३०-३७]
प्रथम उद्देशः ।
माणैः कारणैर्विकालो भवेत् ॥ २९३३ ॥ तान्येवाह
वितिगिड तेण सावय, फिडिय गिलाणे व दुब्बल नई वा । पडणीय सेह सत्थे, न उ पत्ता पढमविइयाई || २९३४ ॥
यत्र क्षेत्रे मासकल्पः कृतस्तस्माद् यमन्यं ग्रामं प्रस्थिताः सः 'व्यतिकृष्टः ' दूरदेशवर्ती, स्तेना वा द्विविधाः श्वापदा वा पथि वर्त्तन्ते तद्भयात् चिरलब्धसार्थेन सह आगताः, 'स्फिटिता वा' 5 सार्थात् परिभ्रष्टास्ततो यावन्मार्गमवतीर्णास्तावदुत्सूरं समजनि, यद्वा साधुः कोऽपि स्फिटितः स यावदन्वेषितस्तावच्चिरीभूतम्, ग्लानो वा साधुरधुनोत्थितः शनैः शनैः समागच्छति, दुर्बलो वा स्वभावेनैव कश्चित् सोऽपि न शीघ्रं गन्तुं शक्नोति, नदी वा पूर्णा यावदवरिच्यते तावत् प्रतीक्षमाणाः स्थिताः, यद्वा नदी यावत् परिरयगमनेन परिहियते तावद् विलम्बो लग्नः, प्रत्यनीकैर्वा पन्थाः समन्ततो रुद्धः ततो यावदपरेण मार्गेणागम्यते तावदुत्सूरं जातम्, शैक्षो वा कश्चिदु- 10 त्पन्नः स पथि प्रतीक्षितः, अथवा तस्य दिवा व्रजतः सागारिकं सार्थो वा शनैः शनैरागच्छति, यद्वा तं सार्थं प्रतीक्षमाणानां विकालः सञ्जातः । एतैः कारणैः प्रथमद्वितीयपौरुष्योः आदिग्रहणात् तृतीयचतुर्थ्योरपि पौरुष्योः 'न तु' नैव प्राप्ता भवेयुः, अर्थादापन्नं विकाले रात्रौ प्राप्ताः, ततश्च तदानीं प्राप्तैस्तैर्विधिना ग्रामे प्रवेष्टव्यं नाविधिना ॥ २९३४ ॥ यत आहअगमणे अविहीए, चउगुरुगा पुव्ववन्निया दोसा । आणाइणो विराहण, नायव्वा संजमाऽऽयाए ॥ २९३५ ॥
यद्यविधिना ‘अतिगमनं' प्रवेशं कुर्वन्ति ततञ्चत्वारो गुरुकाः 'पूर्ववर्णिताश्च' षट्कायविराधना- प्रेस्खलन-प्रपतनादयो दोषा अत्रावसातव्याः, आज्ञादयश्च दोषाः, विराधना च संयमात्मविषया ज्ञातव्या, यत एवमतो विधिना प्रवेष्टव्यम् ॥ २९३५ ॥
कः पुनर्विधिः ? इति अत आह
८३१
15
सव्वे वा गीयत्था, मीसा वा अजयणाऍ चउगुरुगा । आणणो विराहण, पुत्रि पविसंति गीयत्था ।। २९३६ ।।
ते साधवः यदि सर्वेऽपि गीतार्थास्ततः सर्व एव प्रविशन्ति । अथ मिश्रास्ततो यदि 'अयतनयां' र्वेक्ष्यमाणयतनामकृत्वा प्रविशन्ति तदा चतुर्गुरुकाः; आज्ञादयो दोषाः, विराधना च संयमा-ऽऽत्मविषया । का पुनर्यतना ? इति अत आह—- 'पूर्व' प्रथमं तावद् गीतार्थाः 25 प्रविशन्ति, पश्चादगीतार्थी इति सङ्ग्रहगाथासङ्क्षेपार्थः || २९३६ ॥ अथैनामेव विवृणोति - जइ सव्वे गीयत्था, सव्वे पविसंति ते वसहिमेव ।
२
१ स्ततो यमन्यं भा० ॥ एतच्चिद्गतः पाठः भा० त० डे० नास्ति ॥ ३ 'वः सर्वे गीतार्था वा भवेयुः मिश्रा वा, तत्र यदि सर्वेऽपि कां० ॥ ४- एतदन्तर्गतः पाठः भा० त० डे० नास्ति ॥
५ समासार्थः भा० की ० ॥
For Private & Personal Use Only
Jain Education International
20
विहि अविहीऍ पवेसो, मिस्से अविहीइ गुरुगा उ ॥ २९३७ ॥
यदि ते साधवः सर्वे गीतार्थास्ततः सर्वेऽपि ते समकमेव वसतिं प्रविशन्ति । अथागीतार्थ - मिश्रास्ते ततो द्विधा प्रवेशः - विधिना अविधिना च । यद्यविधिना प्रविशन्ति ततश्चतुर्गुरुकाः । 30
www.jainelibrary.org