________________
८३२
सनियुक्ति-लघुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [रात्रिभक्तपकृते सू० ४३ अविधिर्नाम-यद्यगीतार्थमिश्राः सर्वेऽपि प्रविशन्ति ॥ २९३७ ॥ कः पुनस्तत्र दोषो भवति ? इति उच्यते
विप्परिणामो अप्पच्चओ य दुक्खं च चोदणा होइ।
पुरतो जयणाकरणे, अकरणे सव्वे वि खलु चत्ता ॥ २९३८ ॥ । यदि मृगाणां पुरतो ज्योतिरानयनादिकां वक्ष्यमाणां यतनां कुर्वन्ति ततस्तेषां विपरिणामो भवेत्—न वर्तते अग्निकायसमारम्भः कर्तुमित्युपदिश्य सम्प्रति तमेव स्वयं समारभन्ते इति । अप्रत्ययोऽपि तेषामुपजायेत-यथैतदलीकं तथा सर्वमप्यमीषामेवंविधमिति; ततश्च प्रतिगमनादयो दोषाः । तथा तेषां मृगाणां पश्चादग्निकायसङ्घट्टादि कुर्वतामपरां वा सामाचारी वितथामाचरतां दुःखं नोदना भवति, 'तदा खयमन्येन वा अग्निकायसमारम्भं कृत्वा सम्प्रत्यस्मान् 1८ वारयत' इत्यादि सम्मुखवलनतः सम्यक् शिक्षा न प्रतिपद्यन्त इत्यर्थः । अथैतद्दोषभयादेनां
ज्योतिर्यतनां न कुर्वन्ति ततः 'सर्वेऽपि' आचार्यादयः परित्यक्ता भवन्ति, तेषां सर्प-श्वानादिभिरात्मविराधनासद्भावात् । तस्माद् विधिना प्रवेष्टव्यम् ॥ २९३८ ॥ तमेव विधिमाह
बाहिं काऊण मिए, गीया पविसंति पुंछणे घेत्तुं ।
देउल सभ परिभुत्ते, मग्गंति सजोइए चेव ॥ २९३९ ॥ 15 मृगान् बहिः 'कृत्वा' स्थापयित्वा 'प्रोञ्छनानि' दारुदण्डकानि गृहीत्वा गीतार्थाः स प्रथमतो ग्राम प्रविशन्ति । प्रविश्य च देवकुल-सभादीनि 'परिभुक्तानि' परिभुज्यमानानि 'सज्योतींषि च' खयोगेनैव ज्योतिःसहितानि मार्गयन्ति । अथ पूर्वकृतं ज्योतिस्तत्र न प्राप्यते ततः खयमेव तदानयन्ति आनाययन्ति वा । एवमुच्चारादिभूमिकाः प्रत्युपेक्ष्य मृगानानयन्ति ॥ २९३९ ॥
परिभुजमाण असई, सुन्नागारे संति सारविए। 20
अहुणुयासिय सकवाड निबिले निच्चले चेव ॥ २९४०॥ परिभुज्यमाना वसतिर्यदि न लभ्यते तदा 'शून्यागारं' शून्यगृहं गवेषयन्ति । तच्च 'अधुनोद्वासितं' साम्प्रतमेवोद्वसीभूतं 'सकपाटं' कपाटयुक्तं निर्विलं' सर्पादिबिलरहितं 'निश्चलं' दृढं न पतितुकामम् । एवं विधं गवेषणीयम् । अत्र चतुर्भिः पदैः षोडश भङ्गा भवन्ति ।
एषां च मध्ये यः प्रथमो भङ्गस्तदुपेते शून्यगृहे 'सारविते' प्रमार्जिते वसन्ति ॥ २९४० ॥ 25. अत्र सर्वेषु गीतार्थेषु तावद विधिमाह
जइ नाणयंति जोई, गिहिणो तो गंतु अप्पणा आणे । ___ कालोभयसंथाराण भूमिओ पेहए तेणं ॥ २९४१ ॥ यदि गृहिणः प्रेरिता अपि ज्योति नयन्ति तत आत्मनाऽपि गत्वा गीतार्था आनयन्ति । ततस्तेन ज्योतिषा कालोभयसंस्ताराणां भूमीः प्रत्युपेक्षेत, कालभूमी संज्ञाभूमी कायिकीभूमी 3८ संस्तारकभूमी चेत्यर्थः ॥ २९४१ ॥
_असई य पईवस्सा, गोवालाकंचु दारुदंडेणं । १ज्योतिरानयनादिकां यतनां कां० ॥२-३ N> एतन्मध्यगतः पाठः भा० त० डे. नास्ति ॥ ४ अत्रापि सर्वेषां गीतार्थानां स एव विधिस्तथापि विनेयजनानुग्रहार्थ पुनरप्याह भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org