________________
10
15
भाष्यगाथाः २९१०-१८] प्रथम उद्देशः ।
८२५ असंस्तरणे गृह्णतां यतनामाह
विलओलए व जायइ, अहवा कडवालए अणुनवए । ___ इयरेण व सत्थभया, अन्नभया बुट्टिते कोट्टे ॥ २९१५ ॥ "विलओलग" ति देशीपदत्वा, लुण्टाकाः, यैः स ग्रामो मुषित इत्यर्थः, तान् वा तत्र शून्यग्रामे विकृत्यादिद्रव्यं याचते । अथवा कटपालकाः-ये तत्र वृद्धादयोऽजङ्गमा गृहपालकाः। स्थिता न नष्टास्ताननुज्ञापयेत् । "इयरेण व" त्ति स्खलिङ्गेनालभ्यमाने 'इतरेण' परलिङ्गेनापि गृह्णन्ति । तथा कोठें नाम-यदटव्यां चतुर्वर्णजनपदमिश्रं भिल्लदुर्ग वसति तस्मिन्नपि सार्थमयाद्वा 'अन्यभयाद्वा' परचक्रागमादिलक्षणाद् ‘उत्थिते' उद्वसीभूते सति जघन्यादिद्रव्यस्य ग्रहणं कल्पते ॥ २९१५ ॥ तत्रेयं यतना
उद्दढसेस बाहिं, अंतो वी पंत गिहमट्टि ।
बहि अंत तओ दिटुं, एवं मज्झे तहुकोसे ॥२९१६ ॥ "उदृढं" ति देशीवचनत्वाद मुषितं तस्य यत् शेष-लुण्टाकैर्मुक्त्वा प्रामादेर्बहिः परित्यक्तं तद् जघन्यमदृष्टं प्रथमतो गृह्णन्ति, तस्यासति प्रामादेरन्तः प्रान्तमेवादृष्टम् , तदभावे प्रामादेर्बहिः प्रान्तं दृष्टम् , ततो ग्रामादेरन्तरपि प्रान्तं दृष्टं गृह्णन्ति । तदभावे मध्यममप्येवमेव चारणीयम् । तदमाप्तावुत्कृष्टमप्यनयैव चारणिकया ग्रहीतव्यम् ॥ २९१६ ॥ अथवा किमनेन जघन्यादिविकल्पप्रदर्शनेन ?
तुल्लम्मि अदत्तम्मी, तं गिण्हसु जेण आवई तरसि ।
तुल्लो तत्थ अवाओ, तुच्छबलं वजए तेणं ॥ २९१७॥ जघन्यमध्यमोत्कृष्टेषु 'तुल्ये' समानेऽदत्तदोषे सति 'त' विकृत्यादिकं द्रव्यं गृहाण येन 'आपदम्' असंस्तरणलक्षणां 'तरसि' पारं प्रापयसि, यतस्तुल्य एव तत्र संयमात्मविराधनाढूपोऽ-20 पायः तेन हेतुना 'तुच्छबलं' दोषान्नादिद्रव्यं वर्जयेत् ॥ २९१७ ॥ गतं शून्यग्रामद्वारम् । अथ "रुक्खाईण पलोयण" त्ति (गा० २९०६) पदं व्याख्यानयति
फासुग जोणिपरित्ते, एगहि अबद्ध भिन्नाभिन्ने य ।
बद्धहिए वि एवं, एमेव य होइ बहुबीए ॥ २९१८ ॥ 'प्राशुकम्' अचित्तीभूतम् , परीचा योनिरस्येति परीत्तयोनिकम् , गाथायां प्राकृतत्वाद् 25 १°द लुण्टाका उच्यन्ते, लुण्टाका नाम-यैः कां० ॥ २ ज्ञाप्य गृह्णाति । "इय° भा० ॥ ३°न्ति । यद्वा स ग्रामः कथं शून्यो जातः ? इत्याह-"इतरेणं" ति इतरनामचौरभयं तेन तथा महतः सार्थस्य भयाद्वा 'अन्यभयाद्वा' परचक्रागमादिलक्षणादुत्थिते ग्रामे, "कोट्टे" त्ति यदटवीमध्ये भिल्ल पुलिन्द्र-चतुर्वर्ण-जनपदमिधं दुर्ग वसति तत् कोट्ट मुच्यते, तस्मिन्नपि शून्ये जघन्यादिद्रव्यस्य ग्रहणं कल्पते भा० ॥
४°षं तदुइँढशेषम् , लुण्टाकानां मुष्णतां यदन्नादिकमुद्धरितमित्यर्थः, तद् जघ का॥ ५ तुच्छफलं भा०॥ ६°षु तुल्य एव तावददत्तादानदोषः, अतस्तुल्येऽदत्तं भा० ॥ ७°रूपो ग्रहणाकर्षणादिको वाऽपायः भा०॥ ८ तुच्छफलं भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org