________________
प्रथम उद्देशः ।
रुक्खाईण पलोयण, असई नंदी दुविह दव्वे ॥
२९०६ ॥
तत्राध्वनि गम्यमाने भक्तपानस्य 'असति' अलाभे प्रतिसार्थे वा स्तेनपल्लयां वा शून्यग्रामे वा भक्तपानादि गवेषयन्ति, वृक्षादीनां वा प्रलम्बादिनिमित्तं प्रलोकनं कर्त्तव्यम् । सर्वथा वा संस्तरणस्यासति द्विविधं–परीत्तानन्तादिभेदाद् द्विप्रकारं यद् द्रव्यं तेन यथा 'नन्दिः ' तपःसंयमयोगानां स्फातिर्भवति तथा विधेयमिति' निर्युक्तिगाथासमासार्थः ॥ २९०६ ॥
अथैनामेव विवरीषुराह -
भत्ते व पाणेण व, निमंतएऽणुग्गए व अत्थमिए । आइचो उदय त्तिय, गहणं गीयत्थसंविग्गे ॥ २९०७ ॥ अध्वानं गच्छतां यदि कोऽपि प्रतिसार्थो मिलितः, तत्र च केचिद् दानरुचयो भक्तेन वा पान वा रात्रानुते वाऽस्तमिते वा सूर्ये निमन्त्रयेयुः ततो यदि सर्वेऽपि गीतार्थास्तदा गृह्णन्ति; 10 अथागीतार्थमिश्रास्ततो गीतार्था ब्रुवते - गच्छत यूयम्, वयमुदित एवादित्ये भक्तपानं गृहीत्वा पश्चादागमिष्याम इति । ततः प्रस्थितेषु मृगेषु गीतार्थास्तत्क्षणमेव गृहीत्वा सार्थमनुगच्छन्ति । स्थिते सार्थे मृगाणां शृण्वतामालोचयन्ति - आदित्य उदित इति मत्वा वयं ग्रहणं कृत्वा समागताः । एवंविधां यतनां गीतार्थः संविग्नः करोति ॥ २९०७ ॥ - अथ किमर्थं गीतार्थसंविग्नग्रहणम् ? इत्याह
भाष्यगाथाः २९०१-९]
१ °ति सङ्ग्रहगाथा' भा० ॥
३ एवेत्युक्तं भ° भा० त०डे० ॥
५ तदुत्क्रमेण ग्रहीतव्यम् ॥ भा० ॥
गीत्थग्गणेणं, सामाए गिण्हए भवे गीओ । संविग्गग्गहणेणं, तं गेहंतो वि संविग्गो ।। २९०८॥
'गीतार्थग्रहणेनेदमावेदितम् — यो गीतार्थो भवति स एव ' श्यामायां' रात्रौ गृह्णाति नागीतार्थः । संविग्नग्रहणेन तु तद् रात्रिभक्तं गृह्णन्नप्यसौ संविग्न एवै यथोक्तयतनाकारित्वेन मोक्षाभिलाष्येव मन्तव्य इत्युक्तं भवति ॥ २९०८ ॥
गतं प्रतिसार्थद्वारम् । अथ स्तेनपल्लीद्वारम् - तस्यां च पिशितं सम्भवति तत्रायं विधि:बेइंदियमाईणं, संथरणे चउलहू उ सविसेसा ।
ते चैव असंथरणे, विविरीय सभाव साहारे ।। २९०९ ॥
-
यदि ‘संस्तरणे' ~< इर्तेरभक्तपाननिर्वाहे सति द्वीन्द्रियादीनां पुद्गलं गृह्णन्ति तदा चतुर्लघवः ‘सविशेषाः’ तपः-कालविशेषिताः । तद्यथा — द्वीन्द्रियपुद्गलं गृह्णाति चत्वारो लघवस्तपसा 25 कालेन च लघुकाः, त्रीन्द्रियपुद्गले त एव कालेन गुरुकाः तपसा लघुकाः, चतुरिन्द्रियपुले तपोगुरुकाः काललघुकाः, पञ्चेन्द्रियपुद्गले द्वाभ्यामपि तपः - कालाभ्यां गुरुकाः । अथासंस्तरणं भवति ततो यदि द्वीन्द्रियादिक्रममुल्लङ्घय 'विपरीतम्' उत्क्रमेण गृह्णाति ततस्त एव चत्वारो लघवः । अथापवादस्याप्यपवाद उच्यते — द्वीन्द्रियादीनां पुद्गलमधिकतरेन्द्रियपुद्गलादल्पतरबलं ततो यत् खभावेनैव साधारणं तद् गृह्णन्ति ॥ २९०९ ॥
Jain Education International
२
एतन्मध्यगतः पाठः कां० एव वर्त्तते ॥ एतन्मध्यगतः
४
पाठः भा० त० डे० नास्ति ॥
६ अमुमेवार्थ सविशेषमाह इत्यवतरणं को० ॥
८२३
A Do
For Private & Personal Use Only
15
20
30
www.jainelibrary.org