________________
भाष्यगाथाः २८८६-९३ ]
प्रथम उद्देशः ।
८१९
चर्यया त्रजिकादिषु नयन्ति । तथा प्रामुकमप्रामुकं वा 'द्रवं' पानकं 'करकेण' धर्मकरकेण गालयन्ति ॥ २८९० ॥ परतीर्थिकोपकरणमाह -
परउत्थियउवगरणं, खेत्ते काले य जं तु अविरुद्धं ।
तं यणि- लंबा, पडिणीऍ दिया व कोट्टादी || २८९१ ॥
परयूथिकाः - तच्चन्निकादयस्तेषां सम्बन्धि यद् उपकरणं यत्र क्षेत्रे काले वा 'अविरुद्धम्' 5 अर्चितं तद् रजन्यां भक्त-पानग्रहणार्थं प्रलम्बानयनार्थं वा कर्त्तव्यम् । यत्र वा प्रत्यनीका भवन्ति तत्र परतीर्थिकवेषच्छन्ना गच्छन्ति भक्तपानं वोत्पादयन्ति । म्लेच्छकोट्टं वा गताः परतीर्थिकवेषेण दिवा पुद्गलादिकं गृह्णन्ति । आदिशब्दात् प्रत्यन्तकोट्टादिपरिग्रहः ॥ २८९१ ॥ अथ गुलिका-खोलद्वारे व्याख्यानयति
गोरसभाविय पोत्ते, पुव्वकय दवस्सऽसंभवे धोवे ।
असई उगुलिय मिय, सुन्ने नवरंगदइयादी || २८९२ ॥ गोरसभावितानि 'पोतानि' वस्त्राणि खोलानि भण्यन्ते । तेषु पूर्वकृतेष्वध्वानं प्रविष्टानां यदा प्राशुकद्रवस्यासम्भवस्तदा तानि पोतानि 'धावेयुः' प्रक्षालयेयुः । अगीतार्थप्रत्ययोत्पादनार्थं च आलोच्यते – गोकुलादिदं संसृष्टपानकमानीतम् । अथ न सन्ति खोलानि ततो गुलिका:तुवरवृक्षचूर्णगुटिकास्तद्भावनया पानकं प्राशुकीकृत्य 'मृगाः' अगीतार्थास्तेषां चित्तरक्षणार्थं 'शून्ये 15 ग्रामे प्रतिसार्थिकादीनां नवरङ्गदृतिका देरिदं गृहीतम्' इत्यालोचयन्ति ।
विशेष चूर्णौ तु गुलिका- खोलपदे इत्थं व्याख्याते – जत्थ पबयकोट्टाइसु पंडरंगादी पुज्जंति संजयाण ते पडिणीया होज्ज तत्थ 'गुलिय' त्ति वक्कलाणि घेप्पंति । 'खोल' त्ति सीसखोला, ती सिरं वेढियवं जहा न नज्जइ लोयहयं सीसं, सीस संरक्खणट्टाए वा ॥ २८९२ ॥ अथैषामुपकरणानां ग्रहणं न करोति ततः ---
एकम्मिय ठाणे, चउरो मासा हवंतऽणुग्धाया ।
आणणो य दोसा, विराहणा संजमाऽऽयाए ॥ २८९३ ॥
‘एकैकस्मिन् स्थाने' एकैकस्योपकरणस्याग्रहणे इत्यर्थः चत्वारो मासाः 'अनुद्धाताः गुरवो भवन्ति, आज्ञादयश्च दोषाः, विराधना च संयमाऽऽत्मविषया ।। २८९३ ॥
अमुमेवार्थं स्पष्टतरमाह
Jain Education International
१°न्ति । अथवा "गुलिया खोल” त्ति अन्यथा व्याख्यायतेते - यत्र पर्वतकोट्टादौ पाण्डुराङ्गाः पूज्यन्ते ते च संयतानां प्रत्यनीकाः तत्र गुलिका नाम-वल्कलानि ताः परिधातव्याः, येन पाण्डुराङ्गवेशो भवति । खोला नाम-शीर्षवेष्टनं तया शीर्ष वेष्टयितव्यं यथा न ज्ञायते लोवहतं शीर्षमिति, शीर्षरक्षणार्थ वा खोला ग्राह्या । न चैतत् स्वमनीषिकाविजृम्भितम्, यत आह विशेषचूर्णिकृत् - पञ्चय कोट्टाइसु पंडरंगादी पुजंति, संजयाण ते पडिणीया होजा, तेण दिया वि 'गुलिय' त्ति वक्कलाणि घे पंति, 'खोल' त्ति सीसखोया, जहा न नज्जइ लोयदयं सीसं, सीससंरक्खणट्ठाए वा ॥ २८९२ ॥ अधामीपा० भा० ॥ २ अथामीषा भा० कां० ॥ ३ 'वार्थ नियुक्तिगाथोक्तं भाष्यकारः स्पष्टु° कां० ॥
For Private & Personal Use Only
10
20
25
www.jainelibrary.org