________________
८१८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [रात्रिभक्तप्रकृते सू० ४२ परलिंगग्गहणम्मि वि, निक्खिवणट्ठा व अन्नत्थ ॥ २८८६ ॥ यत्र 'विविक्ताः' मुषितास्तत्र पात्रबन्धाभावे चौरपल्यां वा भिक्षार्थ गमनं विदधाना अलाबुकानि सिक्ककेषु कृत्वा हिण्डन्ते । चक्रचरीदिसम्बन्धिपरलिङ्गेन वा भक्त पानग्रहणे प्राप्ते सिक्कक्रेन पर्यटितव्यम् । अवकल्पादेर्वा सिक्कके निक्षेपणं कार्यम् । प्रलम्बादिकं वा सिककेप्यानीय 5 'अन्यत्र' स्थविरागृहादौ निक्षिप्यते । स तदर्थ सिककं ग्रहीतव्यम् । ॥ २८८६ ।।
जे चेव कारणा सिक्कगस्स ते चेव होंति काए वि ।
कप्पुवही बालाइव, वहंति तेहिं पलंवे वा ॥ २८८७ ॥ थान्येव कारणानि सिक्ककस्योक्तानि तान्येव 'कायेऽपि' कापोतिकायामपि भवन्ति । यद्वा सिक्कक-कापोतिकयोरयमुपयोगः–'कल्पम्' अध्यकल्पम् उपधिमाचार्या-ऽसहिष्णुप्रभृतीनां 1८ बालादीन् वा प्रलम्बानि वा उपलक्षणत्वादाकस्मिकशूलविद्धं वा ताभ्यां' सिक्कक-कापोतिकाभ्यां वहन्ति ॥ २८८७ ॥ अथ लोहग्रहणद्वारं भावयति
पिप्पलओं विकरणहा, विवित्त जुन्ने व संधणं सूई ।
आरि तलिसंधणट्ठा, नक्खच्चण नक्ख-कंटाई ॥ २८८८ ॥ 'पिप्पलकः' प्रलम्बविकरणार्थं गृह्यते । तथा 'विविक्तानां' मुषितानां यदवशिष्यमाणं वस्त्रं 15 यद् वा खभावजीणे तस्य सन्धानार्थ सीवनार्थ वा सूची ग्रहीतव्या । त्रुटिततलिकानां सन्धानार्थमारा गृह्यते । 'नखार्चनं' नखहरणिका सा नखच्छेदनार्थ कण्टकादिशल्योद्धरणार्थं वा गृह्यते ॥ २८८८ ॥ शस्त्रकोशः पुनरयम् -शिरावेधशस्त्रकं पच्छणशस्त्रकं कल्पनशस्त्रकं लोहकण्टिका सन्देशकः । एवमादिकस्य शस्त्रकोशस्योपयोगं दर्शयति
कोसाहि-सल्ल-कंटग, अगदोसहमाइयं तु चग्गहणा। __ अहवा खेत्ते काले, गच्छे पुरिसे य ज जोग्गं ॥ २८८९ ॥ "कोस" ति शस्त्रकोशेनेदं प्रयोजनम् ---अहिः-सर्पस्तेन यावन्मात्रमङ्गं दष्टं तावच्छिद्यते, शल्यं वा कण्टको वा नखहरिणकया हर्जुमशक्यस्तेन द्रियते । इह प्रतिद्वारगाथायां "सत्थकोसे य" (गा० २८८३) त्ति यश्चशब्दस्तद्रहणादगदौषधादिकं ग्रहीतव्यम् । तत्र यदनेकद्रव्यैर्निप्पन्नं
तदगदम् , यत् पुनरेकाङ्गिक तत् सर्वमप्यौषधम् । अथवा चशब्दोपादानात् 'क्षेत्रे' दक्षिणा25 पथादौ यद् यत्र दुर्लभम् , 'काले' ग्रीष्मादौ यत् सक्तुप्रभृतिकं शीतलद्रव्यमुपयोगि, महति गच्छे वा यत् केवइयादिकं साधारणम् , 'पुरुषस्य वा' आचार्यादेर्यस्य यद् योग्यं तद् यथायोगं ग्रहीतव्यम् ॥ २८८९ ॥ नन्दीभाजन-धर्मकरकयोरुपयोगमाह
एकं भरेमि भाणं, अणुकंपा णंदिभाण दरिसंति ।
निति व तं वइगाइसु, गालिंति दवं तु करएणं ।। २८९० ॥ 30 - "अणुकंप" ति अध्वप्रतिपन्नानां कोऽप्यनुकम्पया यात्-अहं युप्मभ्यं दिने दिने एक भाजनं 'बिभर्मि' पूरयामि, ततस्तत्र नन्दीभाजनं दर्शयन्ति । अथवा 'तद्' नन्दीभाजनं भिक्षा१.न्ते, गाथायामेकवचनं प्राकृतत्वात् । चक्र' कां० ॥ २ °रादिलिङ्गे भा० कां० विना ॥ ३ एतन्मध्यगतः पाठः भा० त० डे० नास्ति ।।
४ पूर्वगाथायां यान्ये कां० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org