________________
15
भाष्यगाथाः २८६४-७१] प्रथम उद्देशः ।
८१३ श्रुत्वा भिक्षवस्तान् 'अथ' श्रवणानन्तरं 'खिसंति' खरण्टयन्तीत्यर्थः ॥ २८६७ ॥ खरण्टिताश्च यद्यतिक्रामन्ति तत इयं प्रायश्चित्तवृद्धिः
भिक्खुणों अतिकमंते, छल्लहुगा वसमें होति छग्गुरुगा।
गुरु-कुल-गण-संघाइक्कमे य छेदाइ जा चरिमं ॥ २८६८ ॥ भिक्षूनतिक्रामति पड्लघुकाः, वृषभाणामतिक्रमे षड्गुरुकाः, गुरूणामतिक्रमे छेदः कुल-5 स्यातिक्रमे मूलम् , गणस्यातिक्रमेऽनवस्थाप्यम् , सङ्घस्यातिक्रमे पाराञ्चिकम् ॥ २८६८ ॥ अथ चतुर्थी नावमुपदर्शयति- .
भिक्खू वसभाऽऽयरिए, वयणं गच्छस्स कुल गणे संघे ।
गुरुगादऽइक्कमंते, जा सपद चउत्थ आदेसो ॥ २८६९ ॥ ५ ज्योत्लाप्रकाशादिषु भुक्त्वा गुरूणामालोचिते भिक्षुभिनोंदिता यद्यावृत्तास्ततश्चतुर्गुरुकाः । 10 अथ » भिक्षूणां वचनमतिकामन्ति ततोऽपि चतुर्गुरु, वृषभाणां वचनमतिकामतः षड्लघुकाः, आचार्यानतिकामतः षड्गुरुकाः, गच्छममन्यमानस्य च्छेदः, कुलमप्रमाणीकुर्वतो मूलम् , गणम. प्रमाणयतोऽनवस्थाप्यम् , सङ्घ व्यतिक्रामतः 'खपदं' पाराञ्चिकम् । अभीक्ष्णसेवायामपि प्रथमे द्वितीये च वारे चतुर्गुरुकम् , तृतीयादिप्वष्टमान्तेषु वारेषु षड्लघुकादि पाराञ्चिकान्तम् । एषः 'चतुर्थ आदेशः' चतुर्थी नौः इत्यर्थः ।। २८६९ ॥ अथ पूर्वोक्तानेव प्रायश्चित्तवृद्धिहेतूने सन्दर्शयति
पेच्छह उ अणायारं, रत्तिं भुत्तुं न कस्सइ कहति ।
एवं एकेकनिवेयणेण वुड्डी उ पच्छित्ते ।। २८७०॥ 'पश्यताममीषामनाचारं यदेवं रात्रौ भुक्त्वा न कस्यापि कथयन्ति' एवं भिक्षुभिः खरण्टिता यदि नावर्तन्ते ततो भिक्षवो वृषभाणां कथयन्ति, वृषभा गुरूणाम् , गुरवोऽपि कुलस्येत्यादि । 20 एवमेकैकस्य-वृषभादेनिवेदनेन प्रायश्चित्तस्य वृद्धिर्भवति ॥ २८७० ॥
को दोसो को दोसो, त्ति भणंते लग्गई बिइयठाणं ।
अहवा अभिक्खगहणे, अहवा वत्थुस्स अइयारो ॥ २८७१ ॥ १त. डे• मो० ले० विनाऽन्यत्र-थूणामतिक्रमे षड्' भा० । शिक्षा प्रयच्छतोऽतिक्रमे षड् कां० ॥
२ अत्र भा० पुस्तके-अथ यथा भिक्षवस्तान् खरण्टयन्ति तथा प्रतिपादयति इत्यवतीर्य पेच्छह उ अणायारं० इति २८७० गाथा व्याख्याताऽस्ति । तदनन्तरं अथ चतुर्थी नावंमुपदर्शयति इत्यवतीर्य भिक्खू वसभाऽऽयरिए० इति २८६९ गाथा व्याख्याताऽस्ति ॥
३- एतच्चिह्नान्तर्गतः पाठः भा० नास्ति । ४°मतश्चत्वारो गुरुकाः, वृषभानतिकामतः पह' भा० ॥ ५°चार्याणां वचनमति कां०॥ ६ मपि चतुर्गुरुकादारन्धमष्टभिर्वारैः स्वपदम् । एषः भा०॥ ७°न् संगृह्य सन्द भा०॥ ८°लस्य, कुलमपि गणस्य, गणोऽपि सकस्य निवेदयति । एवमे भा०॥ ९ आयारा भा० । एतदनुसारेणैव भा. टीका । दृश्यतां पत्रं ८१४ टिप्पणी ३ ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org