________________
भाष्यगाथाः २८०३-९]
प्रथम उद्देशः ।
७९३
कल्पते, तपः-संयमादिक्षतिप्रसङ्गात् । या च चतुर्थमवभाषते तस्याः परदारदोषकथनं क्रियते, यथा— परपुरुष-परदारप्रसक्तयोः स्त्री-पुंसयोरिहैव भवे दण्डन- मुण्डन - तर्जन- ताडनादयः, परभवे तु नरकगतौ गतानां तप्तायः पुत्तलिकालिङ्गनादयः, तत उद्वृत्तानां तिर्यग्मनुष्यभवग्रहणेषु भूयो भूयो नपुंसकत्व - दौर्भाग्यप्रभृतयो बहवः प्रत्यपायाः । अपि च त्वं मम माता वा भगिनी वा वर्त्तसे अतः कृतमनया वार्त्तयेति ।। २८०५ ।। वस्त्रदानस्यैव कारणान्तरमाह - एक्कस्स व एकस्स व, कजे दिजंत गिण्हई जो उ । ते चैव तेस्स दोसा, बालम्मि य भावसंबंधी || २८०६ ॥
'एकस्य वा ' पूर्वसम्बन्धस्य 'एकस्य वा' पश्चात्सम्बन्धस्य कार्ये दीयमानं वस्त्रं यः साधुर्गृहाति तस्य 'त एव' प्रागुक्ताः शङ्कादयो दोषाः । 'बाले च' बालविषयो भावसम्बन्धो वक्ष्यमाणो भवतीति' समासार्थः ॥ २८०६ ॥ अथैनामेव गाथां विवृणोति
10
अहवण पुट्ठा पुवेण पच्छबंधेण वा सरिसमाह ।
संकाइया उ तत्थ वि, कडगा य बहू महिलियाणं ।। २८०७ ॥
अथवा सा दात्री पृष्टा सँती ' पूर्वसम्बन्धेन' यादृशो मम भ्राता तादृश एव त्वं वर्त्तसे, 'पश्चात्सम्बन्धेन तु' श्वशुरस्य देवरस्य भर्तुर्वा सदृशस्त्वं विलोक्यसे अतोऽहं भवते वस्त्रं प्रयच्छामीत्याह, एवमन्यतरेण सम्बन्धकार्येण दीयमानं यदि गृह्णाति तदा त एव शङ्कादयो दोषाः । 15 यदि च तस्या अविरतिकाया बालमपत्यं किमपि विद्यते तदा स साधुस्तया भ्रातृभावेन प्रतिपन्नः सन् चिन्तयति — इदं मे भागिनेयम्; अथ भर्तृतया प्रतिपन्नस्ततश्चिन्तयति — इदं मे पुत्रभाण्डम् ; एवमादिको भावसम्बन्धो भवति, ततश्च प्रतिगमनादयो दोषाः । किञ्च महेलि - कानां बहूनि 'कृतकानि' कैतवानि भवन्ति, तेर्ने देवरादिग्रहणोपायेन सम्बन्धमानीय चारित्रात् परिभ्रंशयन्तीति भावः ॥ २८०७ ॥ यत एवमतः
20
एयद्दोस विमुक्कं, वत्थग्गहणं तु होइ कायव्वं ।
खमउत्ति दुब्बलो त्ति य, धम्मो त्ति य होति निद्दोसं ॥ २८-८ ॥ एतै:- :- अनन्तरोक्तैर्देषैर्विमुक्तं वस्त्रग्रहणं साधुना कर्त्तव्यं भवति । कथम् ? इत्याह“खमउ त्ति” इत्यादि । यदि सा दात्री पृष्टा सती ब्रूयात् – 'क्षपकः' तपस्वी त्वम्, अथवा दुर्बलोऽसि क्षपकतया स्वभावेन वा ततस्ते प्रयच्छामि, यद्वा 'तपखिने दीयमाने धर्मो भवति' इति 25 कृत्वा ददामीति, एवं ब्रुवति दायके तद् वस्त्रं लभ्यमानं निर्दोषं भवति || २८०८|| किञ्चआरंभनियत्ताणं, अकिणंताणं अकारविंताणं ।
धम्मट्ठा दायव्वं, गिहीहि धम्मे कयमणाणं ।। २८०९ ।।
१ तत्थ दो ता० ॥ २ °ति निर्युक्तिगाथासमा कां० ॥
३ सती पूर्वसम्बन्धेन वा पश्चात्सम्बन्धेन वा यदि 'सदृशं' सम्बन्धिनं तं साधुम् 'आह' ब्रूते । तत्र पूर्वसम्बन्धेन यथा - यादशो कां० ॥ ४°न पत्यादिग्रहणों भा० ॥
Jain Education International
For Private & Personal Use Only
आरम्भः-षट्कायोपमर्दः तस्मान्निवृत्तानां तथा 'अक्रीणतां' वस्त्रादिक्रयमकुर्वाणानाम् 'अकारयतां' आरम्भ-क्रयकरणे परमव्यापारयतामेवंविधानां 'धर्मे' श्रुत चारित्रभेदभिन्ने कृतमनसां 30
www.jainelibrary.org