________________
७९०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रहप्रकृते सू० ३८ विउसग्ग जोग संघाडएंण भोइयकुले तिविह पुच्छा।
कस्स इमं किं व इमं, कस्स व कजे लहुग आणा ॥ २७९६॥ 'व्युत्सगों नाम' उपयोगसम्बन्धी कायोत्सर्गस्तं कृत्वा, 'यस्य च योगः' इति भणित्वा, सङ्घाटकेन भिक्षार्थ निर्गतः । ततो भोगिककुले उपलक्षणत्वादन्यत्रापि यथाप्रधाने कुले प्रविष्टः । कयाचिदीश्वस्या महता सम्भ्रमेण भक्त-पानेन प्रतिलाभ्य वस्त्रेण निमन्त्रितः, तत्र त्रिविधा पृच्छा प्रयोक्तव्या । तद्यथा-'कस्य सत्कमिदं वस्त्रम् ? किं वा इदमासीत् ?' अनेन पृच्छाद्वयेन परिशुद्धं यदा भवति तदा प्रष्टव्यम्-कस्य वा कार्यस्य हेतोः प्रयच्छसि ? इति । यद्येवं न पृच्छति ततश्चत्वारो लघवः आज्ञादयश्च दोषाः ॥२७९६ ॥ अथ विशेषदोषानभिधित्सुराह
मिच्छत्त सोच संका, विराहणा भोइए तहिँ गए वा। 10 चउत्थं व विंटलं वा, वेंटल दाणं च ववहारो ॥ २७९७ ॥
भोगिन्या दीयमानं वनं यदि 'कन कार्येण प्रयच्छसि ?' इति न पृच्छ्यते तदा भोगिको मिथ्यात्वं गच्छेत् । अथासौ देशान्तरं गतस्तत आगतस्य महत्तरादिमुखाच्छ्रुत्वा शङ्का भवति । भोगिके तत्र स्थिते 'गते वा' देशान्तरप्राप्ते पश्चादायाते सति 'विराधना' वक्ष्यमाणा भवति । सा चाविरतिका 'चतुर्थं वा' मैथुनमवभाषेत 'वेण्टलं वा' वशीकरणादिप्रयोगं पृच्छेत् ततश्च 15 वक्तव्यम्-वेण्टलमहं न जानामि, उपलक्षणत्वात् चतुर्थ च प्रतिसेवितुं न कल्पते । ततो
यदि सा वस्त्रं याचते तदा दानं कर्त्तव्यम् , भूयोऽपि तद् वस्त्रं तस्या एव समर्पणीयमिति भावः । अथ तद् वस्त्रं छिन्नं वा प्राघुणकादीनां दत्तं वा भवेत् सा च तदेव वस्त्रं मार्गयेत् तदा राजकुलं गस्वा व्यवहारः कर्त्तव्य इति द्वारगाथासमासार्थः॥२७९७॥अथैनामेव विवरीषुराह
वत्थम्मि नीणियम्मि, किं दलसि अपुच्छिऊण जइ गेण्हे ।।
अन्नस्स भोयगस्स व, संका घडिया णु किं पुट्विं ॥ २७९८॥ __ वस्त्रे भोगिन्या निष्काशिते सति यदि किं' किमर्थं ददासि ? इत्यपृष्ट्वैव गृह्णाति तदा 'भोक्तुः' तदीयस्यैव भर्तुः 'अन्यस्य वा श्वशुर-देवरादेः शङ्का भवेत् । नुरिति वितर्के, किं मन्ये एतौ परस्परं पूर्वमेव घटितौ यदेवं तूष्णीको दान-ग्रहणे कुरुतः ? अथवा किमेषा मैथुनार्थिनी भूत्वा वस्त्रमस्मै प्रयच्छति ? उत वेण्टलार्थिनी ? इति ॥ २७९८ ॥
मिच्छत्तं गच्छेजा, दिजंतं ददु भोयओ तीसे ।
वोच्छेद पओसं वा, एगमणेगाण सो कुजा ॥ २७९९ ॥ तद् वस्त्रं दीयमानं दृष्ट्वा तस्याः सम्बन्धी 'भोजकः' भर्ता मिथ्यात्वं गच्छेत् , यथानिस्सारं प्रवचनममीषामित्यादि । प्रतिपन्नमिथ्यात्वश्च तस्य वैकस्य साघोरनेकेषां वा साधूनां तद्व्यान्यद्रव्यव्यवच्छेदं कुर्यात् प्रद्वेषं वा गच्छेत् ॥ २७९९ ॥ १°५ अ भो° ता. विना ॥ २ 'सङ्घाटकः' साधुयुग्मलक्षणो भिक्षार्थे नि° कां० ॥
३ दम् ? कस्य वा कार्यस्य अर्थाय प्रयच्छसि । तत्राद्यपृच्छाद्वयपरिशुद्धं यदा भवति तदा प्रष्टव्यम्-केन कार्येण प्रयच्छसि ? भा०॥
४°म्-न कल्पते मैथुनं प्रतिसेवितुम्, वेण्टलं वा अहं न जानामि । ततो यदि भा० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org