________________
10
15
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ चारप्रकृते सूत्रम् ३६ जयंतऽनिच्छे अलंभे वा ।" (गा० २०२८) इत्यादिना दर्शिता तथैव द्रष्टव्या ॥२७५० ।।
___ तम्हा उ विहरियव्वं, विहिणा जे मासकप्पिया गामा ।
छड्डेइ बंदणादी, तइ लहुगा मग्गणा पत्था ॥ २७५१ ॥ यदि ग्लानादिकारणं न स्यात् ततोऽवश्यं विधिना मासकल्पप्रकृतोक्तेन (गा० १४८०) 5 ये मासकल्पप्रायोग्या ग्रामास्तेषु विहर्त्तव्यम् । अथ मासकल्पप्रायोग्याणि क्षेत्राणि 'चैत्यवन्दनादिभिः' वक्ष्यमाणैः कारणैः छर्दयति तदा यावन्ति क्षेत्राणि परित्यज्य गच्छति तावन्ति चतुर्लघुकानि । “मग्गणा पत्थ" त्ति द्वितीयपदे मासकल्पप्रायोग्यक्षेत्राणामपि परित्यागे ये गुणास्तेषां 'मार्गणा' अन्वेषणा 'पथ्या' हिता ॥२७५१॥ अथ वन्दनादीन्येव कारणानि प्रतिपादयति
आयरिय साहु वंदण, चेइय नीयल्लए तहा सन्नी । . गमणं च देसदसण, वइगासु य एवमाईणि ॥२७५२।। [नि.भा. १०५५] आचार्याणां साधूनां चैत्यानां वा वन्दनार्थ गच्छति । 'निजकाः' संज्ञातकाः संज्ञिनः' श्रावकास्तेषामुभयेषामपि दर्शनार्थ देशदर्शनार्थं वा गमनं करोति । वजिकासु वा 'क्षीरादिकं लप्स्येऽहम्' इति कृत्वा गच्छति । एवमादीनि' कारणानि मासकल्पयोग्यक्षेत्रं परित्यजन्नवल. म्बते ।। २७५२ ।। अथामून्येव व्याख्यानयति
अप्पुव्य विवित्त बहुस्सुया य परियारवं च आयरिया। परियारवज साहू, चेइय पुव्वा अभिनवा वा ॥२७५३॥ [नि.१०५६] गाहिस्सामि व नीए, सण्णी वा भिक्खुमाइ बुग्गाहे ।।
बहुगुण अपुव्य देसो, वइगाइसु खीरमादीणि ॥२७५४।। [नि.१०५७] 'अपूर्वाः' अदृष्टपूर्वाः 'विविक्ताः' निरतिचारचारित्राः 'बहुश्रुता नाम' युगप्रधानागमा 20 विचित्रश्रुता वा 'परिवारवन्तश्च' बहुसाधुसमूहपरिवृताः, एवंविधा आचार्या अमुकत्र नग. रादौ तिष्ठन्ति तानहं वन्दिष्ये । साधवोऽप्येवंविधगुणोपेता एव, नवरं परिवारवर्जास्ते भवन्ति । चैत्यानि 'पूर्वाणि वा' चिरन्तनानि जीवन्तस्वामिप्रतिमादीनि 'अभिनवानि वा तत्कालकृतानि, 'एतानि ममादृष्टपूर्वाणि' इति बुद्ध्या तेषां वन्दनाय गच्छति ॥ २७५३ ॥ ___ तथा 'निजकान् वा' संज्ञातकान् ‘ग्राहयिष्यामि' बोधयिष्यामीत्यर्थः, 'संज्ञिनो वा' श्राव25 कान् 'भिक्षुकादिः' तच्चन्निक-परिव्राजकादिपरपाषण्डी व्युराहयति तेषां स्थिरीकरणार्थम् , देशो वा 'बहुगुणः' सुलभभैक्षतादिगुणोपेतोऽपूर्वश्च वर्तते, वजिकायां-गोकुले आदिशब्दात् प्रचुरद्रव्यपतिप्रामादिषु वा क्षीर-दधि-घृता-ऽवगाहिमादीनि लभ्यन्ते, एवमादिभिः कारणैर्मासकल्पप्रायोग्याणि क्षेत्राणि परित्यजति ॥ २७५४ ॥ अत्र दोषान् दर्शयति
अद्धाणे उव्वाता, भिक्खोवहि साण तेण पडिणीए ।
ओमाण अभोज घरे, थंडिल असतीइ जे जत्थ ॥२७५५।। [नि.१०५८] ते साधवोऽध्वनि व्रजन्तः 'उद्वाताः' परिश्रान्ताः सन्तश्चिन्तयन्ति-अप्रै ग्रामे गुरवः १°नि अपुष्टालम्बनरूपाणि कार' का० ॥ २ अथैनामेव नियुक्तिगाथां व्या का० ॥ ३जीवितखा त० हे.॥
४°त्र स्थाने गु° भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org