________________
भाष्यगाथाः २७३२-३७] प्रथम उद्देशः ।
७७१ पाउसो सावणो भद्दवओ अ, वासारत्तो अस्सोओ कत्तियओ अत्ति ।
विशेषचूर्णिकृत् पुनराह___पाउसो आसाढो सावणो अ, वासारत्तो भद्दवओ अम्सोओ अ ति । »
तत्र यदि प्रावृषि ग्रामानुग्रामं चरन्ति तदा चतुर्गुरुकाः, वर्षासु विचरतश्चतुर्लघुकाः, 'त एव' चत्वारो लघुकाः पूर्णे वर्षाराने 'अनिर्यतः' अनिर्गच्छतः प्रायश्चित्तम् ।। २७३४ ॥ तत्र प्रावृषि विहरतस्तावद् दोषानाह
वासावासविहारे, चउरो मासा हवंतऽणुग्घाया।
आणाइणो य दोसा, विराहणा संजमाऽऽयाए ॥ २७३५ ॥ ___ इह वर्षावासः श्रावणो भाद्रपदश्चाभिधीयते, तत्र विहारं कुर्वतश्चत्वारो मासाः 'अनुद्धाताः' गुरवः प्रायश्चित्तं भवति, आज्ञादयश्च दोषाः, विराधना च संयमात्मविषया ॥२७३५।। 10 तामेव भावयति
छकायाण विराहण, आवडणं विसम-खाणु-कंटेसु ।
वुभण अभिहण रुक्खोल्ल, सावय तेणे गिलाणे य ॥ २७३६ ॥ वर्षासु विहरतः षट्कायानां विराधना । तथा 'आपतनं' वर्षे निपतति वर्षाकल्पादितीमनभयाद् वृक्षादेरधस्तिष्ठतस्तदीयशाखादिना शिरस्यभिघातो भवेत् ; यद्वा 'आपतनं' कर्दमपि-15 च्छिले पथि स्खलनम् । विषमे वा भूप्रदेशे निपतेत् । 'स्थाणुः' कीलकः सः । कर्दमे जले वाऽदृश्यमानः पादयोरास्फलेत् । कण्टकैर्वा पादतले विध्येत् । उदकवाहेन वा गिरिनद्या वा 'वाहनम्' उरिक्षप्यान्यत्र नयनं भवेत् । तथा गिरिनदीतटिकया मार्गे गच्छतोऽभिघातो भवेत् । “रुक्खोल्ल" ति यद्यार्दीकरणभयाद् वृक्षमालीयते, स च वृक्षः प्रबलवातप्रेरिततया पतेत् तत्रात्म-संयमविराधना । तथा यस्य वृक्षस्याधस्तिष्ठति तस्योपरि चित्रकादिकः श्वापद 20 आरूढो भवेत् तेनानागाढमागाढं वा परिताप्येत । "तेणे'' त्ति अवहमानेषु मार्गेषु द्विविधाः स्तेना विश्वस्ताः सञ्चरेयुः, तैरुपधेर्वा तस्य वा साधोरपहारः क्रियेत; अकाले वा परिभ्रमन् स्तेनक इति शयेत । “गिलाणे" त्ति तीमितेनोपधिना प्रात्रियमाणेन भक्तेऽजीर्यमाणे ग्लानो भवेत् । एवमापतनादिप्वात्मविराधना संयमविराधना वा या यत्र सम्भवति सा तत्र योजनीया ॥ २७३६ ॥ अथ पट्कायविराधनां व्याख्यानयति
अक्खुन्नेसु पहेसुं, पुढवी उदगं च होइ दुहओ वि ।
उल्लपयावण अगणी, इहरा पणगो हरिय कुंथू ।। २७३७ ।। अक्षुण्णाः-अमर्दिताः पन्थानः प्रावृषि भवन्ति, तेपु विहरन् पृथ्वीकायं विराधयति । तथा 'द्विविधमपि' भौमा-ऽन्तरिक्षभेदाद् द्विप्रकारमप्युदकं तदा सम्भवति ततोऽप्कायविराधना । वर्षेण आर्दीभूतमुपधिं यद्यमिना प्रतापयति तदाऽग्निविराधना । यत्राग्निस्तत्र वायुरवश्यं भवतीति 30
१ - एतन्मध्यगतः पाठः कां० एव वर्तते ॥ २ °तस्तस्य दोषा भा० कां. विना ॥ ३°लनम् , फिलसनकमित्यर्थः । “विसमें"ति विष° कां । "आवडणं फेल्लसणं अप्फिडितं वा" इति चूर्णी ॥
४ - एतचिह्नगतः पाठः कां० एव वर्तते ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org