________________
७६४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ व्यवशमनपकृते सू० ३४ एषा ज्ञानपरिहाणिः । साधुप्रद्वेषतः साधर्मिकवात्सल्यं विराधितं भवति, अवात्सल्ये च दर्शनपरिहाणिः । यथा च क्रोधादीनां कषायाणां वृद्धिस्तथा 'चरणेऽपि' चारित्रस्य परिहाणिर्भवति, विशुद्धसंयमस्थानप्रतिपातेनाविशुद्धसंयमस्थानेषु गमनं भवतीत्यर्थः ॥ २७११ ॥ एतच्च व्यवहारमाश्रित्योक्तम् । निश्चयतस्तु
अकसायं खु चरित्तं, कसायसहितो न संजओ होइ।
साहूण पदोसेण य, संसारं सो विवड्ढेइ ॥ २७१२॥ खुशब्दस्यैवकारार्थत्वाद् ‘अकषायमेव' कषायविरहितमेव चारित्रं भगवद्भिः प्रज्ञप्तम् । अतो निश्चयनयाभिप्रायेण कषायसहितः संयत एव न भवति, चारित्रशून्यत्वात् । तथा
साधूनामुपरि यः प्रद्वेषस्तेनासौ साधिकरणः सन् संसारं वर्द्धयति, दीर्घतरं करोतीति भावः । 10 यत एते दोषास्तत उपेक्षा न विधेया ॥ २७१२ ॥ किं पुनस्तर्हि कर्त्तव्यम् ? इत्याह
आगाढे अहिगरणे, उवसम अवकडणा य गुरुवयणं ।
उवसमह कुणह ज्झायं, छड्डणया सागपत्तेहिं ॥ २७१३ ॥ 'आगाढे' कर्कशेऽधिकरणे उत्पन्ने सति द्वयोरप्युपशमः कर्त्तव्यः । कथम् ? इत्याह-कलहायमानयोस्तयोः पार्थस्थितैः साधुभिः 'अपकर्षणम्' अपसारणं कर्त्तव्यम् । गुरुभिश्चोपशमना16 र्थमिदं वचनमभिधातव्यम्-आर्याः ! उपशाम्यतोपशाम्यत, गाथायामनुक्तमपि द्विवचनं
प्रक्रमाद् दृश्यम् , अनुपशान्तानां कुतः संयमः ? कुतो वा खाध्यायः ?, तस्मादुपशमं कृत्वा खाध्यायं कुरुत, किमेवं द्रमकवत् कनकरसस्य शाकपत्रैः 'छर्दनां' परित्यागं कुरुथ ? ॥२७१३।।
कः पुनरयं द्रमकः ? उच्यते
जहा एगो परिवायगो दमगपुरि चिन्तासोगसागरावगाढं पासत्ति, पुच्छति य–किमेवं 20 चिंतापरो? । तेण से सम्भावो कहितो 'दारिदाभिभूतो मि' ति । तेण भणितं-इस्सरं तुम
करेमि, जतो नेमि ततो गच्छाहि, जं च भणामि तं सचं कायवं । ताहे ते संबलं घेत्तुं पचयनिगुंजं पविट्ठा । परिवायगेण य भणितो--एस कणगरसो सीत-वाता-ऽऽतव-परिस्समं अगणिन्तेहिं तिसा-खुधावेयणं सहतेहिं बंभचारीहिं अचित्तकंद-मूल-पत्त-पुप्फ-फलाहारीहिं समीपत्तपुडएहिं भावतो अरुस्समाणेहिं घेत्तबो, एस से उवचारो । तेण दमगेण सो कणगरसो उव25 चारेण गहितो', तुंबयं भरितं । ततो निग्गता । तेण परिबायगेण भणितं-सुरुटेण वि तुमे एस सागपत्तेण न छड्डिययो । ततो सो परिचायगो गच्छंतो तं दमगपुरिसं पुणो पुणो भणइ-मम पभावेण ईसरो भविस्ससि । सो य पुणो पुणो भन्नमाणो रुटो भणति-जं तुज्झ पसाएण ईसरत्तणं तेण मे न कजं । तं कणगरसं सागपत्तेण छड्डेति । ताहे परिवाय
गेण भन्नति–हा हा दुरात्मन् ! किमेयं तुमे कयं ?। 30 जं अज्जियं समीखल्लएहिं तव-नियम-चभमइएहिं ।
तं दाणि पच्छ नाहिसि, छडिंतो सागपत्तेहिं ॥ २७१४ ॥ RA» एतन्मध्यगतः पाठः कां० एव वर्तते ॥ २°तो, कडुयदुद्धियं भरि' मा Private & Personal use Only
Jain Education International
www.jainelibrary.org