________________
साप्यगाथाः २७०६-११.]
प्रथम उद्देशः ।
૬૨
युध्येताम्, ततश्च परम्परया राजकुलज्ञाते सञ्जाते सति स राजादिस्तेषां साधूनां बन्धनं वा आम-नगरादेर्निष्काशनं वा कटकमर्दं वा कुर्यात् ॥ २७०७॥ किञ्चान्यत्–
ताम्रो भेदो असो, हाणी दंसण- चरित्त नाणाणं । साहुपदोसो संसारवणो साहिकरणस्स ।। २७०८ ॥
तापो भेदोऽयशो हानिर्दर्शने - ज्ञान- चारित्राणां तथा साधुप्रद्वेषः संसारवर्द्धनो भवति । एते साधिकरणस्य दोषा भवन्तीति नियुक्तिगाथा - समासार्थः ॥ २७३८ ॥ ८. अथैनामेव गाथां विवृणोति -
अइभणिय अभणिए वा, तावो भेदो उ जीव चरणे वा । रूवसरिसं न सीलं, जिम्हं व मणे अयस एवं ॥ २७०९ ॥
तापो. द्विधा - प्रशस्तोऽप्रशस्तश्च । तत्रातिभणिते सति चिन्तयति - धिग् मां येन तदानीं 10 स साधुर्बहुविधैरसदभ्याख्यानैरभ्याख्यातः इत्थमित्थं चाक्रुष्टः, एष प्रशस्तस्ताप उच्यते । अथ अभणितं-न तथाविधं किमपि तस्य सम्मुखं भणितं ततश्चिन्तयति - हा ! मन्दभाग्यो विस्मर
शोsहं यद् मया तदीयं जात्यादिमर्मनिकुरुम्बं न प्रकाशितम्, एष अप्रशस्तस्तापो मन्तव्यः । तथा 'भेदो नाम ' कलहं कृत्वा जीवितभेदं चरणभेदं वा कुर्युः, पश्चात्तापतप्तचेतसो वैहायसादिमरणमभ्युपगच्छेयुः उन्निष्क्रमणं वा कुर्युरिति भावः । तथा लोको ब्रूयात् – अहो ! अमीषां 15 श्रमणानां 'रूपसदृशं' यादृशं बहिः प्रशान्ताकारं रूपमवलोक्यते तादृशं 'शीलं ' मनःप्रणिधानं नास्ति । यद्वा - किं मन्ये 'जि' लज्जनीयं किमप्यनेन कृतं येनैवं प्रम्लानवदनो दृश्यते ! | एवमादिकमयशः समुच्छलति ॥ २७०२ ॥ *
अक्कुट्ट तालिए वा, पक्खापक्खि कलहम्मि गणभेदो ।
एयर सूयएहिं व, रायादीसिडें गहणादी || २७१० ॥
20
जकार-मकारादिभिर्वचैनैराकुष्टे 'ताडिते वा' चपेटा-दण्डादिभिराहते सति' ' पक्षापक्षि' पर - स्परपक्षपरिग्रहेण साधूनां कलहे जाते सति गणभेदो भवति । तथा तयोः पक्षयोर्मध्यादेकतरपक्षेण राजकुलं गत्वा 'शिष्टे' कथिते सति 'सूचकैर्वा' राजपुरुषविशेषै राजादीनां ज्ञापिते ग्रहणा - ssकर्षणादयो दोषा भवन्ति ॥ २७१० ॥
वत्तकलहो वि न पढइ, अवच्छलत्ते य दंसणे हाणी । जह कोहाइविवडी, तह हाणी होइ चरणे वि ॥ २७११ ॥ 'वृत्तकलहोऽपि ' कलहकरणोत्तरकालमपि कषायकलुषितः पश्चात्तापतप्तमानसो वा यन्न पठति
१त् । एवं च देवतास्थानीयेन तीर्थकरेण निषिद्धामुपेक्षां कुर्वाणेष्वाचार्य प्रभृतिषु वनखण्डस्थानीयस्य गच्छस्य पद्मसरःस्थानीयस्य च संयमस्य विनाशः सञ्जायते ||२७०७ ॥ अधाधिकरणकारिणामेव विशेषदोषान् दर्शयति - तावो कां० ॥
२ न चारित्र - ज्ञानानां तथा कां• ॥ ३ एतचिह्नमध्यगः पाठः कां० एव वर्तते ॥
४ अथ भेदपदं प्रकारान्तरेण वित्रृणोति इत्यत्रतरणं कां० ॥ ५ 'चनैः शपिते 'ता' भा० ॥ ६°ति द्वितीयसाधौ 'प' कां० ॥ ७ अथ ज्ञान-दर्शन-चारित्राणां हानिं व्याख्याति इत्यवतरणं कां० ॥
For Private & Personal Use Only
Jain Education International
25
www.jainelibrary.org