________________
७६२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [व्यवशमनप्रकृते सु० ३४
द्वयोः कलहायमानयोर्मध्यादेकस्य पक्षे भूत्वा यः कोऽपि वाचा हस्ताभ्यां वा पद्भ्यां वा दन्तैर्वा लगुडादिभिर्वा 'सहायत्वं' साहाय्यं करोति तं तेनाधिकरणकारिणा सह समानदोषं तीर्थकरादयो ब्रुवते ॥ २७०५ ॥ अथाचार्याणामुपेक्षां कुर्वाणानां सामान्येन वाऽधिकरणेऽनु
पशाम्यमाने दोषदर्शनार्थमिदमुदाहरणमुच्यते5 अरन्नमज्झे एगं अगाहजलं सबतो वणसंडमंडियं महंतं सरं अस्थि । तत्थ य बहूणि जलचर-थलचर-खहचरसत्ताणि अच्छंति । तत्थ एग महल्लं हथिजूहं परिवसइ । अन्नया य गिम्हकाले तं हत्थिजूहं पाणियं पाउं हाउत्तिन्नं मज्झण्हदेसकाले सीयलरुक्खच्छायाए सुहंसुहेणं चिट्ठइ । तत्थ य अदूरदेसे दो सरडा भंडिउमारद्धा । वणदेवयाए अ ते 8 सवेसिं सभासाए
आघोसियं । 'किं तत् ? इत्याह-~ 10 नागा ! जलवासीया!, सुणेह तस-थावरा!।
सरडा जत्थ भंडंति, अभावो परियत्तई ॥ २७०६ ॥ 'भो नागाः !' हस्तिनः ! तथा 'जलवासिनः !' मत्स्य-कच्छपादयः ! अपरे च ये त्रसाः!मृग-पशु-पक्षिप्रभृतयः! स्थावराश्च-सहकारादयो वृक्षाः! एते सर्वेऽपि यूयं शृणुत मदीयं वचनम्-यत्र सरसि सरटौ 'भण्डतः' कलहं कुरुतः तस्य 'अभावः परिवर्तते' विनाशः 15 सम्भाव्यत इति भावः ॥ २७०६ ॥ __ ता मा एते सरडे भंडते उवेक्खह, वारेह तुब्भे । एवं भणिया वि ते जलचराइणो चिंतंति-किं अम्हं एते सरडा भंडता काहिंति ? । तत्थ य एगो सरडो भंडतो पिल्लितो । सो धाडिजंतो सुहपसुत्तस्स एगस्स जूहाहिवस्स हत्थिस्स 'बिलं' ति काउं नासापुडं पविट्ठो । बिइओ वि तस्स पिट्ठओ चेव पविट्ठो । ते सिरकवाले जुद्धं संपलग्गा । तस्स हथिस्स 20 महंती अरई जाया । तओ वेयणट्टो महईए असमाहीए वट्टमाणो उतॄत्ता तं वणसंडं चूरेइ, बहवे तत्थ विस्संता सत्ता घाइया, जलं च आडोहिंतेण जलचरा घाइया, तलागपाली य भेइया, तलागं विणटुं, ताहे जलचरा वि सत्वे विणट्टा ॥ अमुमेवार्थमाह
वणसंड सरे जल-थल-खहचर वीसमण देवया कहणं ।
वारेह सरडुवेक्षण, धाडण गयनास चूरणया ॥ २७०७ ॥ 25 वनखण्डमण्डिते सरसि जलचर-स्थलचर-खचराणां विश्रमणम् । तत्र च सरडभण्डनं दृष्ट्वा
वनदेवतया "नागा ! जलवासीया !” इत्यादि (२७०६) श्लोककथनं कृत्वा "वारयत सरटौ कलहायमानौ" इत्युपदिष्टम् । ततश्च तैर्नागादिभिः सरटयोरुपेक्षणं कृतम् । एकस्य च सरटस्य द्वितीयेन धाटनम् । ततोऽसौ धाट्यमानो गजनासापुटं प्रविष्टवान् । तत्पृष्ठतो द्वितीयेऽपि प्रविष्टे तयोश्च युद्धे लग्ने महावेदनार्तेन हस्तिना वनखण्डस्य चूरणं कृतमिति । एष दृष्टान्तः, अयमों30 पनयः-यथा तेषामुपेक्षमाणानां तत् पद्मसरः सर्वेषामप्याश्रयभूतं विनष्टम् , तस्मिँश्च विनश्यमाने तेऽपि विनष्टाः, एवमत्राप्याचार्यादीनामुपेक्षमाणानां महान् दोष उपजायते । कथम् ? इति चेद् उच्यते-इह तावधिकरणकारिणावुपेक्षितौ परस्परं मुष्टामुष्टि वा दण्डादण्डि वा
१ एतन्मध्यगतः पाठः कां० एव वर्तते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org