________________
७५६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [व्यवशमनप्रकृते सू० ३४ द्वितीये पदे ते 'सर्वत्रापि निश्चयनयमताश्रितेषु सूत्रेषु प्रतिषिद्धे । तथाहि स निश्चयनयो ब्रवीति-नास्त्येकान्तेन गुरुखभावं किमपि वस्तु, पराभिप्रायेण गुरुत्वेनाभ्युपगतस्यापि लेट्वादेः परप्रयोगादृ दिगमनदर्शनात् ; एवमेकान्तेन लघुस्वभावमपि नास्ति, अतिलघोरपि बाप्पादेः करताडनादिना अधोगमनादिदर्शनात् ; तस्मादियं वस्तुनः परिभाषा----यत्किमप्यत्र 5 जगति वादरं वस्तु तत् सर्वं गुरुलघु, शेषं तु सर्वमप्यगुरुलघुकमिति ॥ २६८५ ॥ इदमेवं व्यक्तीकुर्वन्नाह
जा तेयगं सरीरं, गुरुलहु दव्याणि कायजोगो य।
मण-भासा अगुरुलहू, अरूविदव्या य सव्वे वि ॥ २६८६ ॥ औदारिकशरीरादारभ्य तैजसशरीरं यावद् यानि द्रव्याणि, यश्च तेषामेव सम्बन्धी 'काय10 योगः' शरीरव्यापारः एतत् सर्व गुरुलघुकमिति निर्देश्यम् । यानि तु मनो-भाषाप्रायोग्याणि, उपलक्षणत्वाद् आनपान-कार्मणप्रायोग्याणि तदपान्तरालवतीनि च द्रव्याणि, यानि च सर्वाण्यपि धर्मा-ऽधर्मा-ऽऽकाश-जीवास्तिकायलक्षणान्यरूपिद्रव्याणि तदेतत् सर्वमगुरुलघुकमिति परिभाष्यम् ॥ २६८६ ॥
अहवा वायरबोंदी, कलेवरा गुरुलहू भवे सव्वे ।
सुहुमाणंतपदेसा, अगुरुलहू जाव परमाणू ॥ २६८७ ॥ 'अथवा' इति प्रकारान्तरद्योतने । बादरा बोन्दिः-शरीरं येषां ते 'बादरबोन्दयः' बादरनामकर्मोदयवर्तिनो जीवा इत्यर्थः, तेषां सम्बन्धीनि यानि कडेवराणि, यानि चापराण्यपि बादरपरिणामपरिणतानि भू-भूधरादीनि शक्रचाप-गन्धर्वपुरप्रभृतीनि वा वस्तूनि तानि सर्वा
ण्यपि गुरुलघून्युच्यन्ते । यानि तु सूक्ष्मनामकर्मोदयवर्तिनां जन्तूनां शरीराणि, यानि च 20 सूक्ष्मपरिणामपरिणतानि अनन्तप्रादेशिकादीनि परमाणुपुद्गलं यावद् द्रव्याणि तानि सर्वाण्यप्यगुरुलघूनि ॥ २६८७ ॥ १ देशितं निश्चयनयमतम् । अथ व्यवहारनयमतमाह---
ववहारनयं पप्प उ, गुरुया लहुया य मीसगा चेव ।
लट्टग पदीय मारुय, एवं जीवाण कम्माई ॥२६८८ ॥ व्यवहारनयं पुनः प्राप्य' अङ्गीकृत्य त्रिविधानि द्रव्याणि भवन्ति, तद्यथा-गुरुकाणि 25 लघुकानि 'मिश्रकाणि च' गुरुलघूनीत्यर्थः । तत्र यानि तिर्यगू? वा प्रक्षिप्तान्यपि स्वभावादेवाधो निपतन्ति तानि गुरुकाणि, यथा-लेष्टुप्रभृतीनि । यानि तूर्द्धगतिखभावानि तानि लघुकानि, यथा-प्रदीपकलिकादीनि । यानि तु नाधोगतिखभावानि न वा ऊर्द्धगतिखभावानि, किं तर्हि ? खभावादेव तिर्यग्गतिधर्मका णि तानि गुरुलघूनि, यथा—'मारुतः' वायुस्तत्प्रभृतीनि । एवं जीवानां कर्माण्यपि त्रिधा भवन्ति-गुरूणि लघूनि गुरुलघूनि च । तत्र यैरमी १°व निश्चयनयमतं व्य° कां० ॥
२ » एतचिह्नगतः पाठः कां० पुस्तक एव वर्तते ॥ ___३ त० डे० मो० ले० विनाऽन्यत्र-नि । एवं जीवानां कर्माण्यपि द्रष्टव्यानि, किमुक्तं भवति ?-यैः कर्मभिरमी जीवाः स्वभावादूगतिगमनशीला अपि वलादेवाधोगति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org