________________
७५४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ व्यवशमनप्रकृते सू० ३४ राहि । ते अ आहरिया । आयरिएण संजोइया एगते निक्खित्ता भणितो-एत्तिएण कालेण उक्खणिज्जासि, अहं गच्छामि । तेण उक्खत्तो । दिट्ठीविसो सप्पो जातो । सो तेण मारितो। एवं अहिगरणच्छेदो' । सो वि सप्पो अंतोमुहुत्तेण मओ त्ति ॥ ___ यद्वा वैक्रिया-ऽऽहारकशरीरे अपि यन्निष्कारणे निवर्तयति, परशु-कुन्तादीनि वा करोति 5 तन्निवनाधिकरणमुच्यते । निक्षेपणाधिकरणं द्विधा-लौकिकं लोकोत्तरिकं च । तत्र यद मत्स्यग्रहणार्थ गलनामा लोहकण्टकः कूटं वा मृगादीनां ग्रहणाय जालं वा लावकादी नामर्थाय निक्षिप्यते, शतन्यादीनि घरट्टा-ऽरघट्टादीनि वा यत्राणि स्थाप्यन्ते तदेतद् लौकिकं निक्षेपणाधिकरणम् । यत्तु लोकोत्तरिकं तत् षड्विधम्-यत्र पात्राद्युपकरणं निक्षिपति तत्र न प्रत्युपेक्षते
न प्रमार्जयति १ न प्रत्युपेक्षते प्रमार्जयति २ प्रत्युपेक्षते न प्रमार्जयति ३; यत्तु प्रत्युपेक्षते 10 प्रमार्जयति च तद् दुष्प्रत्युपेक्षितं दुःप्रमार्जितं ४ दुःप्रत्युपेक्षितं सुप्रमार्जितं ५ सुप्रत्युपेक्षितं
दुष्प्रमार्जितं ६ करोति; एवमेते षड्नङ्गा निक्षेपणाधिकरणम् । यस्तु सप्तमो भङ्गः सुप्रत्युपेक्षितं सुप्रमार्जितं करोतीति लक्षणः स नाधिकरणम् , शुद्धत्वात् । यद्वा यद् भक्तं पानकं वाऽपावृतं स्थापयति तन्निक्षेपणाधिकरणम् । संयोजनाधिकरणमपि द्विधा लौकिक-लोकोत्तरिकभेदात् । तत्र
लौकिकं रोगाद्युत्पत्तिकारणं विष-गरादिनिष्पत्तिनिबन्धनं वा द्रव्यसंयोजनम् । लोकोत्तरिकं तु 15 भक्तोपधिशय्याविषयसंयोजनम् । निसर्जनाधिकरणमपि लौकिकं शर-शक्ति-चक्र-पाषाणादीनां निसर्जनम् । लोकोतरिकं तु सहसाकारादिना यत् कण्टक-कर्करादीनां भक्तपानान्तःपतितानां निसर्जनम् ॥ २६८१ ॥ गतं द्रव्याधिकरणम् । अथ भावाधिकरणमाह
अह-तिरिय-उद्दकरणे, बंधण निव्वत्तणा य निक्खिवणं ।
उवसम-खएण उड्डे, उदएण भवे अहेगरणं ॥ २६८२ ॥ 20 इह क्रोधादीनां कषायाणामुदयो भावाधिकरणमित्युक्तम् (गा० २६८०), अतस्तेषामेव
'अपस्तिर्यगू करणे' अधोगतिनयने तिर्यग्गतिनयने ऊर्द्धगतिनयने च स्वरूपं वक्तव्यम् । तथा 'बन्धनं नाम' संयोजनं १ निर्वर्तना २ निक्षेपणं ३ चशब्दस्य व्यवहितसम्बन्धस्यात्र योजनाद् निसर्जना ४ चेति चतुर्विधं द्रव्याधिकरणम् । आह अनन्तरप्रतिपादितमिदं किमर्थमिदा
१°दो आयरिपहिं कओ । सो कां ॥
२ तद् चतुर्विधम्-यत्र पात्राद्युपकरणं निक्षिपति तत्र न प्रत्युपेक्षते न प्रमार्जयति १न प्रत्युपेक्षते प्रमार्जयति २ प्रत्युपेक्षते न प्रमार्जयति ३; यत्तत् प्रत्युपेक्षते प्रमार्जयति च तद् दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं १ दुष्प्रत्युपेक्षितं सुप्रमार्जितं २ सुप्रत्युपेक्षितं दुष्प्रमार्जितम् ३, एते त्रयो भङ्गा एक एव चतुर्थो विकल्पः । यस्तु सुप्रत्युपेक्षितं सुप्रमार्जितं कृत्वा निक्षिपति स नाधिकरणम्, शुद्धत्वात् । संयोजना भा० ॥
३ इतः प्रभृति “कम्मं विणंति सवसा.” २६८९ गाथान्ता गाथा विशेषचूर्णिकृता क्रमभेदेन व्याख्याताः सन्ति । तथा च तत्क्रमः-अह-तिरिय-उपकरणे. २६८२ । गुरुयं लहुयं मीसं० २६८५ । जा तेयगं सरीरं० २६८६ । अहवा बायरबोंदी. २६८७ । ववहारणयं पप्प उ० २६८८ । तिव्वकसायसमुदया. २६८३ । सीहि उ निम्बाणं० २६८४ । कम्मं चिणंति सवसा. २६८९ ॥ For Private & Personal Use Only
www.jainelibrary.org
Jain Education International