________________
७५०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ गाथापतिकुल० सू० ३३ खगृहमागतां शठतया “सुढितो" ति सुष्टु-अतीवाहतः-प्रयत्नपरैः किल क्षामयन्निव अग्रहस्तैः 'आक्षुणति' तस्याः पादौ विलिखतीत्यर्थः, चेटरूपाणि च प्राक्तनपल्याः सम्बन्धीनि तस्याः संयत्याः पादयोः पातयित्वा भणति- एषा “भे" भवतां माता, यत्किमपीयमिच्छति तत् सर्वमाहारादिजातमस्यै दातव्यम् । संयतीमपि भणति-एतत् त्वदीयं गृहम् , अमूनि च भवत्याः 5 सम्बन्धीनि 'जातानि' अपत्यानि, अतस्त्वमेतानि 'सौतयेः' सङ्गोपायेः। एवमुक्त्वा वस्त्रा-ऽन्न-पानादीनि बहुशस्तस्याः प्रयच्छति । सा च स्त्रीस्वभावतया तुच्छेनाप्याहारादिना वशी क्रियत इत्यतो भूयो भूयस्तदीयगृहे गमनागमनं कुर्वत्यास्तस्यास्तेन सह सम्बन्धो भवति । यत एते दोषा अतो न तत्र स्थातव्यम् ॥ २६७० ॥ २६७१ ॥ २६७२ ॥ आह यद्येवं ततः सूत्रमपार्थकम् ?,
- तंत्र साध्वीनां वस्तुमनुज्ञातत्वात् । सूरिराह-» नैवम्--- 10
सुत्तनिवाओ पासेण गंतु विइयपय कारणजाए ।
सालाएँ मझें छिंडी, सागारिय निग्गहसमत्थो ॥ २६७३ ॥ यत्र पार्श्वेन गत्वा निर्गमन-प्रवेशौ क्रियेते तत्र निर्ग्रन्थीभिर्द्वितीयपदेऽध्वनिर्गमनादौ कारणजाते वस्तव्यमित्येवमत्र सूत्रनिपातः । तत्र च शालायां वा मध्ये वा छिण्डिकायां वा यदि सागारिकः 'निग्रहसमर्थः' जितेन्द्रियस्तरुणादीनां वा संयतीरुपसर्गयतां खरण्टनादिना शिक्षा15 करणदक्षो भवति ततस्तत्र स्थातव्यम् ॥ २६७३ ॥ एतदेव व्याख्यातुमाह
पासेण गंतु पासे, व जंतु तहियं न होइ पच्छित्तं । मज्झेण व जं गंतुं, पिह उच्चारं घरं गुत्तं ॥ २६७४ ॥ दुजणवजा साला, सागारअवत्तभूणगजुया वा ।
एमेव मज्झ छिडी, निय-सावग-सज्जणगिहे वा ॥ २६७५ ॥ 20 यत्र पार्श्वन गत्वा निर्गम्यते प्रविश्यते वा, यद् वा गृहं गृहपतिकुलस्य पार्थे भवति तत्र तिष्ठतां प्रायश्चित्तं न भवति । » यद् वा गृहं गृहपतिकुलस्य मध्येन गत्वा प्रविश्यते तद् यदि पृथगुच्चार-कायिकीभूमिकं 'गुप्तं च' कुड्य-कपाटादिभिः सुसंवृतं ततस्तत्रापि प्रायश्चित्तं न भवति । तत्र यदि शालायां स्थातव्यं स्यात् तदा सा 'दुर्जनवर्जा' दुःशीलरहिता यद्वा सागारिकस्य सम्बन्धिनो ये अव्यक्ताः-अद्याप्यपरिणतवयसो भ्रूणकाः-बालकास्तैर्युता या शाला तस्यां 25 स्थातव्यम् । एवमेव चतुःशालकादिगृहमध्ये छिण्डिकायां वा यत्र निजकाः-तासामेव संयतीनां नालबद्धाः पितृ-भात्रादयः श्रावका वा-माता-पितृसमाना जिनवचनभाविता भवन्ति यानि वा सज्जनानां-खभावत एव सुशीलानां यथाभद्रकाणां गृहाणि तत्र स्थातव्यम् ॥२६७४॥२६७५॥
गृहपतिकुलमध्यवासप्रकृतं समाप्तम् ॥
१°रः क्षितितलन्यस्तमस्तकः क्षामयति, क्षामणाव्याजेन च अग्र भा० ॥ २ 'सादयेः' खेदयेः, शिक्षाप्रदानादिना क्षुण्णतां प्रापयेरित्यर्थः । एव का०॥
३१- एतचिह्नगतः पाठः कां० एव वर्तते ॥ ४ एतचिह्नगतः पाठः भा० कां• पुस्तकयोरेव ॥ Jain Education International For Private & Personal Use Only
www.jainelibrary.org