________________
भाष्यगाथाः २६६४-७२ ]
सूत्रम्
कप्पड़ निग्गंधीणं गाहावइकुलस्स मज्झंमज्झेणं गंतुं
वत्थए ॥ ३३ ॥
अस्य व्याख्या प्राग्वत् ॥ अथ भाष्यम् –
एसेवं कमो नियमा, निग्गंथीणं पि नवरि चउलहुगा । नवरं पुण नाणत्तं, सालाए छिंडि मज्झे य ।। २६६८ ॥ ‘एष एव' निर्ग्रन्थसूत्रोक्तः क्रमो निर्मन्थीनामपि ज्ञातव्यः | नवरं तासां तत्र तिष्ठन्तीनां चतुर्लघुकाः प्रायश्चित्तम्, वैक्रिया - प्रावृता ऽऽदर्शविषयाश्च दोषा न भवन्ति । शेषं सर्वमपि प्राग्वद् द्रष्टव्यम् । नवरं पुनः 'नानात्वं' विशेषः शालायां छिण्डिकायां मध्ये च त्रिष्वपि स्थानेषु वक्तव्यम् || २६६८ ॥ तत्र शालायां तावदाह
प्रथम उद्देशः ।
सालाए कम्मकरा, उहुंचय गीयए य ओहसणा ।
घर खामणं च दाणं, बहुसो गमणं च संबंधो || २६६९ ॥ शालायां स्थितानामार्यिकाणां कर्मकरा उड्डञ्चकान् कुर्युः, यथा - यादृशी इयमार्यिका तादृशी मम श्यालिका वा मातुलदुहिता वा विद्यते । गीतेन वा ते कर्मकरादयः प्रपञ्चन्ते, यथावंदामु खंति ! पडपंडुरसुद्धदंति !, रच्छाए जंति ! तरुणाण मणं हरंति ! |
इत्यादि । उपहसनं वौ कश्चित् करोति । ततश्च भिक्षार्थं गृहं गतायास्तस्याः क्षामणम्, दानं च वस्त्र-पात्रादेः, गमनं च बहुशस्तस्याः समीपे करोति । ततश्चैवं 'सम्बन्धः ' तयोः परस्परं घटनं भवति ॥ २६६९ ॥ अथामून्येवोपहसनादीनि पदानि गाथात्रयेण भावयति -
७४९
१ 'व गमो ता० विना ॥ २ त सागारिकविष कां० ॥
३ वा काञ्चिदर्थिकामुद्दिश्य मित्रेण समं कश्चित् कां० ॥
For Private & Personal Use Only
Jain Education International
5
पाणसमा तुज्झ मया, इमा य सरिसी सरिव्वया तीसे । संखे खीरनिसेओ, जुजइ तत्तेण तत्तं च ।। २६७० ॥ सो तत्थ ती अन्नाहि वा वि निब्भत्थिओ गओ गेहं । खामितो किल सुडिओ, अक्खुन्नइ अग्गहत्थेहिं ॥ २६७१ ॥ पासु चेडरूवे, पाडेत भइ एस मे माता ।
जं इच्छ तं दिजह, तुमं पि साइज जायाई ॥ २६७२ ॥
तत्र शालादौ काञ्चिदुदाररूपां संयतीं दृष्ट्रा कश्चित् पुरुषः खसुहृदं विपन्नपत्नीकं सोपहास - 25 मित्थं ब्रवीति – वयस्य ! या किल तव प्राणसमा पत्नी सा तावन्मृता, अपरा च तथाविधा न विलोक्यते, 'इयं तु' संयती 'तस्याः' त्वत्पत्ल्याः 'सदृशी' सदृग्रूपा सदृग्वयाश्च, अतस्तवानया सह सम्बन्ध विधीयमानः शङ्खे क्षीरनिषेक इव, तप्तं च लोहमपरेणापि तप्तेन सह संयोज्यमानमिव 'युज्यते' सुश्लिष्टीभवति । एवं ब्रुवाणोऽसौ तया संयत्या अन्याभिर्वा संयतीभिर्गाढं निर्भसितः सन् सवयस्योऽपि स्वगेहं गतः । अन्यदा च स तदीयवयस्यः संयतीं भिक्षार्थं 30
४ पाडेंतो भण° ता० ॥
10
15
20
www.jainelibrary.org