________________
भाष्यगाथाः २६४२-४८ ]
प्रथम उद्देशः ।
अंगमण मणाभोगे, ओभासण मजणे हिरने य । ते चैव तत्थ दोसा, सालाए छिंडिमज्झे य || २६४६ ॥ गृहमध्ये तिष्ठतामनाभोगेनान्यस्मिन्नपवर के 'अतिगमनं ' प्रवेशो भवेत् । तत्र प्रविष्टस्य चाविरतिका अवभाषणं कुर्यात् । मज्जनं च शय्यातरादिना क्रियमाणं दृष्ट्वा स्मृति - कौतुके जायेते । हिरण्यं - रूप्यं चशब्दाद् भोजनादि च तत्र विप्रकीर्णं भवेत् तत्र मन्दधर्मणः कस्या - 5 प्याकाङ्क्षा भवति । एते विशेषदोषाः । शेषास्तु प्रस्तुते मध्यद्वारे वक्ष्यमाणे च छिण्डिकाद्वारे त एव मन्तव्या ये शालाद्वारे पूर्वमुक्ताः || २६४६ ॥ अथतिगमनमनाभोगे इति द्वारं व्याचष्टे - उभयद्वाय विणिग्गऍ, अहंति सं पई ति मन्नएज्गारी । अणुचियधरtपवेसे, पडणा-ऽऽवडणे य कुइयादी || २६४७ ॥
कोऽपि संयत उभयं–कायिकी - संज्ञे तद्युत्सर्जनार्थं रात्रौ निर्गतः, स च प्रत्यागच्छन् 'आत्मी- 10 योऽयमपवरकः' इति मन्यमानोऽपरमपवरकम् 'अतियात्' प्रविशेत्, तत्र चागारी कायिकाद्यर्थनिर्गतभर्तृका तं संयतमन्धकारनिकरनिरुद्धलोचना खं पतिं मन्येत ततश्च परिप्वजेत्, सच भर्त्ता प्रविष्टस्तं संयतं तत्र स्थितं मत्वा ग्रहणा -ऽऽकर्षणादीनि कारयेत्, यद्वा तत्क्षणादेव तं तत्रैवापद्रावयेत्, सर्वेषां वा साधूनां निष्काशनं कुर्यात् । ' अनुचिते वा' अज्ञाते गृहे प्रवेशं कुर्वतो रात्रौ स्तम्भादिष्वापतन - प्रपतनादयो दोषाः । यद्वा तस्या अगार्याः पतिस्तत्र न स्वाधीनः, 15 स च संयतः प्रविष्टस्तस्याः शयनीयं स्पृष्टवान् तया च 'कूजितं ' महता शब्देन पूत्कृतमित्यर्थः, ततस्तत्र भूयान् लोको मिलितः, तया च वृत्तान्ते निवेदिते भवति महानुड्डाहः प्रवचनस्य, आदिशब्दाद् ग्रहणा-ऽऽकर्षणादयो दोषाः || २६४७ ॥ अथावभाषणद्वारमाहअट्ठगमणट्टिगी वा, उड्डाहं कुणइ सव्वनिच्छुभणं ।
dyoभामे मन्न, गिहिआवडिओ व छिक्को वा ॥ २६४८ ॥
यस्या अविरतिकायाः पतिर्न स्वाधीनः सा यदि स्वयम् 'अर्थिका' मैथुनार्थिनी ततस्तं साधुमवभाषेत - - मया सममुपभुङ्क्ष्व भोगानिति । यदीच्छति ततः संयमविराधना, अथ नेच्छति ततः सा उड्डाहं कुर्यात् । अथासौ स्वयं नार्थिका परं संयतः क्षुभितचित्तस्तामवभाषते ततोऽप्येषा प्रवचनोड्डाहं करोति, सर्वेषां वा साधूनां निष्काशनं कुर्यात् । यद्वा अविरतिकस्तदानीमविरतिकया सह तिष्ठति, संयतश्च प्रविश्य तस्य गृहिण उपरिष्टादापतितो वा हस्तादिना वा तं "छिक्को” त्ति स्पृष्टवान् ततोऽसौ ' स्तेनोऽयम्, उद्घामको वाऽयम्' इति मन्येते, ततश्च तं साधु परितापयेद्वा विनाशयेद्वा । अथासौ ज्ञातो यथा 'संयतोऽयम्' ततः शङ्कां कुर्यात् – 'किं मन्ये प्रतिसेवनार्थमायातः ? उत खोपाश्रयद्वारमजानानः ?' इत्येवं शङ्कायां चतुर्गुरु, प्रतिसेवनार्थमेवेति > निःशङ्किते मूलम् || २६४८ ॥ अथ मज्जनद्वारमाह
25
Jain Education International
---
For Private & Personal Use Only
-
१ अभिगम° ता० ॥ २ एषा द्वारगाथा । अथैनां विवरीपुर तिग° कां० ॥
३ च उभयमपि व्युत्सृज्य प्रत्या भा० ॥ ४ चाविरतिकाया भर्त्ता पूर्वमेव कायिकयाद्यर्थ निर्गतो विद्यते सा चाविरतिका तं संयतमन्ध भा० ॥
५ न्यमानस्तं साधुं भा० ॥ ६
एतदन्तर्गतः पाठः भा० त० डे० नास्ति ॥
७४३
20
www.jainelibrary.org