________________
10
15
७३६ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रतिवद्धशय्याप्र० सू० ३१ रिकनिश्रया तिष्ठन्तीनां न दोषः । “नाणत्तं पुण इथि" ति स पुनः प्रतिबद्धः स्त्रीभिरेव वसन्तीभितिव्यो न पुरुपैः । एतद् निर्ग्रन्थेभ्यो निर्ग्रन्थीनां नानात्वम् । स च संयतीनां प्रतिश्रयः सागारिकगृहस्य नात्यासन्ने न चातिदूरे भवति ॥ २६१७ ॥ तद्यथा--
अजियमादी भगिणी, जा यऽन्न सगारअन्भरहियाओ। 6 विहवा वसंति सागारियस्स पासे अदूरम्मि ॥ २६१८ ॥
_ आर्यिका-पितामही मातामही वा, आदिशब्दाद् जनन्यादिपरिग्रहः, भगिनी प्रतीता, याश्चान्या अपि भ्रातृजायाप्रभृतयः सागारिकस्य-शय्यातरस्याभ्यर्हिताः-पूज्या विधवाः सागारिकगृहस्य पार्श्वेऽदूरे वसन्ति, ताभिर्द्रव्यतः प्रतिवद्ध प्रतिश्रये वन्तव्यमिति ॥ २६१८ ॥ आह च
. एयारिस गेहम्मी, वसंति वइणीउ दव्वपडिबद्धे ।
पासवणादी य पया, ताहि समं होंति जयणाए ॥ २६१९ ॥ ___ एतादृशे गेहे स्त्रीभिर्द्रव्यतः प्रतिबद्धे वतिन्यो वसन्ति । तत्र च स्थिताः प्रश्रवणादीनि पदानि 'यतनया' वारकग्रहणादिरूपया ताभिः समं कुर्वन्ति । एतद् निर्दोषं द्रव्यप्रतिबद्धमुच्यते ॥ २६१९ ॥ नोदकः प्राह-यद्यत्राप्यप्काय-शकटयोजनादीन्यधिकरणानि भवन्ति ततः कथं निर्दोष भवति ? इत्युच्यते
कामं अहिगरणादी, दोसा वाणीण इत्थियासु पि ।
ते पुण हवंति सज्झा, अणिस्सियाणं असज्झा उ॥२६२०॥ 'कामम्' अनुमतमस्माकं यदधिकरणादयो दोषा व्रतिनीनां 'स्त्रीप्वपि' स्त्रीप्रतिबद्धे भवन्ति परं ते पुनर्दोषाः साध्याः, "आपुच्छण आवासिय, आसज्ज निसीहिया य जयणाए" (गा० २५९०) इत्यादिगाथोक्तया यतनया तेषां परिहत्तुं शक्यत्वात् । ये तु तासामनिश्रितानां तरु20 णादिसमुत्था दोषा भवन्ति तेऽसाध्याः, असाध्यदोषपरिहारेण च साध्यदोषानाद्रियमाणानां यतनया च तत्परिहारं कुर्वन्तीनां न कश्चिद्दोष इति ॥ २६२० ॥ उक्तो द्रव्यप्रतिवद्धे विधिः । अथ भावप्रतिबद्धे विधिमाह---
पासवण-ठाण-रूवा, सद्दो य पुमंसमस्सिया जे उ ।
भावनिबंधो तासिं, दोसा ते तं च विइयपदं ॥ २६२१ ॥ 25 ये च प्रश्रवण-स्थान-रूप-शब्दाः 'पुमांसं' पुरुषमाश्रितास्तैः प्रतिबद्धा या शय्या तस्यां 'तासां'
साध्वीनां 'भावनिबन्धः' सा भावप्रतिबद्धेति भावः । अत्र च दोपास्त एव पूर्वोक्ताः, द्वितीयपदमपि तदेव मन्तव्यम् ॥ २६२१ ॥ यस्तु विशेषस्तमुपदर्शयति
विइयपय कारणम्मी, भावे सम्मि पूवलियखाओ।
तत्तो ठाणे रूवे, काइय सविकारसदे य ॥ २६२२ ॥ 30 द्वितीयपदे 'कारणे' अध्यनिर्गमनादौ निर्दोषोपाश्रयस्याप्राप्तौ भावप्रतिबद्धे तिष्ठन्त्यः प्रथम पूपलिकाखादस्य-वक्ष्यमाणलक्षणस्य शब्दप्रतिवद्धे तिष्ठन्ति, ततस्तस्यैव स्थानप्रतिबद्धे, ततो १°र्दोषाया वसतेरप्राप्ती भा० ॥ २ मं "पूवलियखाउ" त्ति पूपलिकां खादतीति पूपलिकाखादः तस्य पूप का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org